SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक ४०पृथक् स्पष्टो वा भवति । णिदुहइ निष्टम्भं करोति । णिव्वोलइ मन्युनोष्ठं मलिनं करोति । णिल्छइ मुञ्चति । णिउड्डुइ मज्जति । णिच्छल्लइ णिज्झोडइ णिल्लूरइ छिनत्ति । णिसुढइ भाराकान्तो नमति । णिअइ क्षरति । णिट्टहइ विगलति । णिम्महइ गच्छति । णिल्लसइ उल्लसति । एते धात्वादेशेषूक्ता इति नोक्काः ॥ [ ४० ] 5 ट्ठिहिअणिक्खसरिअणिरुवकया थुक्कमुसिअअकएसु । णित्तिरडिअं च तुट्टे णीसारो मण्डवे चेअ॥४१॥ णिदुहिअं थूत्कृतम् । निष्ठ्यूतमित्यर्थः । णिक्खसरिओ मुषितः । अपहृतसार इति यावत् । णिरुवक्कयं अकृतम् । णित्तिरडिअं त्रुटितम् । अत्र । णिरुवारइ गृह्णाति । णिरिणज्जइ पिनष्टि । इत्येतौ धात्वादेशेषूक्ताविति नोक्तौ । णीसारो मण्डपः ॥ यथा । 10 तुह णित्तिरडिअथामा रिउणो णिक्खसरिआ वसन्ति वणे । णिरुवक्कयणीसारे तण्हाइ सुसन्तणिढुहिआ ॥ ४२ ॥ [ ४१] णीसंपायं परिमन्तजणवए तह झुणिम्मि णीहरिकं । णीसीमिओ अ णिव्वासिअम्मि बाणम्मि णीलकंठी अ॥४२॥ L. 1. om. वा BF णिहुइ C निडुहइ G णिइ x निद्वहइ G निटुंभ 2 निष्ठभं. C(F१) निच्चो° BG निच्चो x निव्वो° BCFX मन्युना ओष्ठं ( C ओष्टं X उष्टं ) GZ मलिनीकरोति x मालिनं L. 2. BF णिउशइ X णिलुंछइ C निउडुट् 2 hd. °डुइ Zणिऊडइ Zom. मज्जति G जिल्लच्छइ C निज्जो x निज्झो 2 णिच्छो' BF °ज्जो.. L. 3. C°क्रान्तेन भमति BF निङ्गअइ G णिझुअइ or णिचुअइ Z णिहुअइ C सुरति BCF गिढुहइ G णिदुहइ X णिडुहइ Z णि?इ. L. 4. X उल्लइ. L. 5.Cणिडु G णिट्ट 2 णिद्गु ARCEFY°हिय°G सरिए ABCEFYZ सरिय°X °सरिअं° E °णिरूव° C °णिरुच्चुकया BF सुक्क X मुक्कZ पुक्क cdd. °मुसिय". L.6. BFGZ णित्तिरि° Xणत्तरि ABCEF °डिय XY°डियं A तुडे BCFG तुट्टे BFY मंडवो ABCFGY चेय. L. 7. C णिहु BCFXZ हियं G णिहदिय BF घुक्कं C थकतं G थुकृतं x धकं BF निष्ट्यूG निज (!)X निष्ट्र BF णिकक्ख x णिक्खरिउ CGZ °सरिउ BFX मुखितः C मुछिताः 2 hd. मुर्छिताः. L. 8. यावत् । णि' अ torn off in G. Cणिरुवकंयं 7 °वक अं GZ णित्ति x णित्तार BFX °डियं 7 णिसवारइ BC1. hd. गृह्णाति X गृगृह्णाति. 1. 9. GZ. पिनष्टीति एतौ CX om. इत्यू BF इति From यथा to स in वसन्ति torn off in G. L. 10. BF णित्तिरिX णित्तर BCFXZ °डिय RCFX "सरिया. L. 11. C तण्होइ cdd. °हिया. L. 12. E परिसंतं From जणवए to णीसंपायं incl. 1 1 next page torn off in G.XYZ झुणम्मि BCFXY रियं. L. 13 X AX मिउYZ य BF णिवाणियम्मि A णिचा ACEXY7. सियम्मि BEF2 वाणम्मिनील Aणीलं° Xणीलकंची ABCFY य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy