SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ११] चतुर्थवर्गः १६१ डाली शाखा । डायलं डोलो डोअणं त्रयोऽपि लोचनार्थाः । डिअली स्थूणा । डिडुरो भेकः । डिंफि जलपतितम् ॥ यथा । गयडोल डोअणेहिं ण णिअसि डालिं लुणेसि डिअलिकए । ता तरलिअडायलओ गुत्तिद्रहे डिड्डरो व्व डिंफेसु ॥ ९ ॥ अत्र । डिंभइ स्रंसते । इति धात्वादेशेषक्तमिति नोक्तम् ॥ [९] डिडिल्लिअं च खलिए वत्थे डीरं च कन्दलए। ओइण्णम्मि अ डीणं तहेअ डीणोवयं उवरि ॥ १० ॥ डिंडिल्लिअं खलिखचितं वस्त्रम् । डिंडिल्लिअं स्खलिते हस्ते इति केचित् । यदाह ॥ डिंफिअडिंडिल्लिअया पतिते च स्खलितहस्ते च ॥ डीरं कन्दलः । डीणं अवतीर्णम् । उड्डीनवाचकस्तु संस्कृतभव एव । डीणोवयं उपरि ॥ यथा ।। 10 विण्ह डीणो सि तमं बलिणिवडीणोवयं पयं देसि । डीरं लिहन्ति डिंडिल्लिअं च परिहन्ति तेण तुह रिउणो ॥ १० ॥[१०] डुबो सवचे डुंघो उअञ्चणे डुंगरो सेले । घण्टम्मि इंडओ डोला सिविआ दारुहत्थए डोओ ॥११॥ L. 1. C 1. hd. GZ डायलं X डोअलं C1. hd. डोअलो C डोआणं GZ डोयणं BFGZ डियली C स्थूणी G स्थूणार्थाः L. 2. CX डिड्डुरो G डिडुरो Z डिंडुरो RCF डिफियं G डिपियं र डिफिअ. L. 3. Zडयडोल GZडोयणेहि cdd. णियसि CGX डियलि. L. 4.CGXZतरलिय BF तरलिडा GZडायलउ Cडाअरओ Xलउ BCFXZ गुत्तिडहे G डिडिरो Z डिंडिरो C च डिंफोमु X डिप्फेसु. L. 5. B डिंभ (sic) X भ्रंसते B om. स्रंसते. L. 6. CX डिडि° G डिंडिय° edd. लियं B व A ए (om. खलि) X खविए CZ. वच्छे GZ कंदलेए. L.7. AY उइण्णम्मि C उइणमि GZ उइन्नम्मि X उइणम्मि ABCFGYZ य Zडीण ACY तहेय GZ तहेवडीणोवय EX उवरि. L. 8. CX डिडि edd. लियं (x °लिल्लिय)C2. hd. खलिते सचितं x om. खलि GX डिडि cdd. 'ल्लियं CX खलिते In G हस्ते twice. Z वस्खे for हस्ते X घेति for इति. L. 9. cdd. डिफिय° BF °डिंडिल्लयया C डिडिल्लियथा GZ डिलिपया X लियया G सतिते BF पतने C वा G हस्ते व G डीरं च. L. 10. G om. संस्क 6. G उवरि. L. 11. BF चिण्ह G विण्ह BF दीणो BCF चलिणिव GXZ वलि° BCF °डीणोचयं B देसी. L. 12. BF लिहित्ति Z डिडि° cdd. 'ल्लियं BF परिहित्ति Z परिहरंति X रिऊणो. L. 13 BFG डुंवो E कुंबो RF सबवे BF दुप्पा C jथो E ढुंघो X डुघा C उदंचणे GZ उयंचणे E ढुंगुरो but delet " (u) under गAX सेलो, L. 14. C घडम्मि B डंडओ AGXZ झुंड्उ cdd. सिविया AX डोउ GZ डोवो. 21 [ Desināmamālā ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy