SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १४४ देशीनाममाला [ श्लोक ३३___ छंटो जलच्छटा शीधश्चेति व्यर्थः । छाओ बुभक्षितः कृशश्र । ननु । छातोदरी युवदृशां क्षणमुत्सवोऽभूत् ॥ इत्यादौ छातशब्दस्य कृशार्थस्य दर्शनात्कथमयं देश्यः । नैवम् । छेदनार्थस्यैव छातशब्दस्य साधुत्वात् । न च धात्वनेकार्थता । उत्तरमत्र । अनेकार्थता हि धातूनां लोकप्रसिद्ध्या । लोके च छातशब्दस्य छेदनार्थं मुत्त्कास्यैव 5 कवेः प्रयोगो नान्येषामित्यलं बहुना ॥ [ ३३ ] धण्णाईणं मलणे गोमयवत्थेसु तह छाणं । छाया कित्तीभमरीसु छारयं उच्छुसक्कमउलेसु ॥ ३४ ॥ छाणं धान्यादिमलनं गोमयं वस्त्रं चेति व्यर्थम् । छाणीत्यपि केषांचित्पाठः । छाया कीर्तिर्धमरी च । छारयं इक्षुशल्कं मुकुलं च ॥ ३४ ॥ 10 छाइल्लो अ पईवे सरिसे ऊणे सुरूवे अ। छिद्दकुडीसुं छिल्लं छिंडं सिहछत्तधूवजन्तेसु ॥ ३५॥ छाइल्लो प्रदीपः सदृश ऊनः सुरूपश्चेति चतुरर्थः । छिल्लं छिद्रं कुटी च । छिल्लं वृत्यन्तरमपीति केचित् । छिंडं चूडा छत्रं धूपयन्त्रं च । संयोगे पर इदेतोः कामचार इति छेडं इत्यपि ॥ [३५] छिप्पं भिक्खापुच्छेसु छित्तछीएसु छिक्कं च । छिवओ समूहणीवीसु छिंछ ओ देहजारेसु ॥३६॥ 15 L. 1. Z छंदो From छंटो to छाओ incl. torn off in G. BE जलत्थटा C जलच्छय X छ । उ बभुक्षित CG न तु, L. 2. Z युवदृ for युवदृशां B 'दृशा BCFX भूदित्यादौ L. 3. In ( नैवम् to त in छात is torn off. BF om. from साधुत्वात् to छेदनार्थं excl. I. 15. GZ साधुत्वान् X व for च. L. 4. X om. हि C प्रसिद्ध G प्रसिद्व्या च लोको छात° L.D. X के for' लोके C छातशब्दस्य साधुत्वात् छेदंना RCFX मुक्ता अस्यैव G मुक्ताऽस्यैव. L. 6. C धण्णाइणं GZ धन्ना BF मलिणे BF om. from गोमय. to "मलनं incl. 1. 8. C वच्छेमु Z च्छाणं. L. 7. A मुक्क L.9. XZ इक्षः शल्कं चा. L. 10. C छाईल्लो AY य GZ वि B मरुवे ABCFGYZ य. L. 11. A छिद्रं A छिंडे E छिडं G छिंड X छिटुं G धूवजतेसुंY धपजंतेसु Zधूवजंतेसं. L. 12. CX सदृशः B सुरुपश्येति. L. 13. G वृत्त्यंतर° X छिई C संयोगपरे. BFGXZ परे ARCFXZ इदोतोः G इतोतोः L. 14. RFX छेडमित्यपि CGZ छेडमित्यपि. L. 13. C छित्तछाएसु. L. 16. AGX छिवउ Z छितओ C नीवीस GZणीवीK AGX छिंछउ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy