SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [श्लोक २०चंडिज्जो पिशुनः कोपश्च । चप्फलं शेखरविशेषोऽसत्यं च । सामान्यशब्दा अपि विशेषे वर्तन्त इति हि न्यायः । चक्कलं कुण्डलं वर्तुलं दोलाफलकं विशालं चेति चतुरर्थम् । अत्र चडुइ मृद्गाति भुङ्क्ते पिनष्टि चेति धात्वादेशेषूक्तमिति नोक्तम् ॥[२०] चारो पिआलगुत्तीच्छासु चिक्काप्पतणुअधारासु। चम्ममयवारिभण्डे तणुधारादिणमुहेसु अ चिरिक्का ॥ २१॥ चारो पियालवृक्षो बन्धनस्थानमिच्छा चेति व्यर्थः । चिक्का अल्पं वस्तु तनुधारा चेति यर्था । चिरिका चर्ममयजलभाण्डं तनुधारा प्रत्यूषश्चेति व्यर्था ॥ [ २१ ] चिंधालं रम्मे उत्तमे अ चुल्लो सिसुम्मि दासे अ। पाणप्पबालमुक्कच्छन्दारुइवइअरेसु चुणओ वि ॥२२॥ 10 चिंधालं रम्यं मुख्यं च । चुल्लो शिशुर्दासश्च । चुणओ चण्डालोऽल्पो बालो मुक्त श्छन्दोऽरोचको व्यतिकरश्चेति सप्तार्थः । चुणओ विअरओ इति धनपालः । आघातार्थेऽपीति केचित् ॥ [२२] चञ्चुचुलुएसु चुंचुलि अवगमिअसइण्हयासु चुंचुलिअं। चुंचुणिआ चुअपडिरवरमणम्बिलिमुट्ठिजूअजूआसु ॥२३॥ ___L. 1. B वप्पलं X चुप्फुलं BX शेषर BCFX असत्यं. L. 2. XZ वर्तते BX om. हि. L. 3. BFG चडइ Z चहुइ or चगुइ C 1. hd. मृद्भाति G मृडाति x मृदुनाति x पिनाष्टि BF पूक्त इति X षूक्तः इति BFG नोक्त X नोक्तः. L. 4. CZ चोरो ARCFGXYZ. पियाल° C गुभीच्छानु E 'गुत्तीत्थाK GX 'छासु Z °च्छ सु BF चिका अप्प° Y चिक्काऽप्प Z चिकप्पे° CGYZ °तणुय . L. 5. BF वाडिभंडे E भंढे Z °मुहे ( om. सु) Y य. L. 6. CZ चोरो C प्रियाल° X अल्पवस्तु. L.7. X qui: B 5981: X 5997: L. 8. ABCFGYZ (twice ). L. 9. A पाणपाया ABCFGZ °वाल° Z°छंदा ABCFGXYZ 'वइयरेसु E°चइयरेसु र चणउ Z वुणउ. L. 10. G रन्य om. G; X सुख्यं BF व CZ वा B शिशुः दासश्य C शिस G युणउ x चुणउ XZ चंडालः अल्पो BFGZ वालो GZ मुक्तछंदो BX मुक्तः छंदो. L. 11. B आरोचको CX अरोचको CGZ चुणउ x चुरउ BF वियरओ Z चि C1. hd. GXZ रउ. L. 13. ABCEF चुलएसु GIचुएसु X only चंचुलएम ARCFGY अवगमिय° E गम्मिय CGZ सइण्हि° cdd. यासु AC चंचुलियं B वंवलियं EFGXYZ लियं L. 14. C चंचु cdd. 'णिया B वुअY चंय° X घुअ° C 1. .hd. पडिवर° X पडिखर IBFGZ°णंविलि° C चिलि° X मल्लि° A मट्ठE मदि G मुट्टि x मुट्ठिय° X udds |॥ अथ छादिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy