SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक १२उल्ले चिलिच्चिलचिलिच्चीला परितोसिअम्मि चित्तठिओ। चिरिहिट्टी अ चिणोट्ठी महुपडले चित्तदाऊ अ ॥१२॥ चिलिञ्चिलं तथा चिलिच्चीलं आर्द्रम् । चित्तठिओ परितोषितः । चिरिहिट्टी गुञ्जा । चिणोहीशब्दोऽपि देश्यः । पर्यायभङ्गया तूपात्तः । चित्तदाऊ मधुपटलम् । केचित् । तिणिसम्मि चित्तदाऊ इति पठन्ति तिणिसं च वृक्षविशेषमाचक्षते । अस्माभिस्तु सारतरदेशीदर्शनेन तिणिसशब्दो मधुपटलार्थो व्याख्यातः । तत्र युक्तायुक्तत्वे बहुदृश्वानः प्रमाणम् ॥ यथा । सवरो सेअचिलिञ्चिलमंसुचिलिच्चीलमरिवहुं तुज्झ । चिरिहिट्टिलोअणो महइ चित्तदाउं च चित्तठिअचित्तो ॥ १२ ॥ [१२] चण्डातकम्मि चिंफुल्लणी चिरिचिराचिरिंचिरा धारा । चलिअम्मि अ चिंचइओ णिण्णासिअयम्मि चिद्दविओ ॥१३॥ चिंफुल्लणी स्त्रीणाम?रुकवस्त्रम् । चिरिचिरा तथा चिरिंचिरा जलधारा । चिंचइओ चलितः । चिंचइओ मण्डित इति तु मण्डिधात्वादेशे सिद्धः । चिद्दविओ निर्नाशितः ॥ यथा । 10 L. 1.02. hd. ओल्ले A चिलिबिलचिलिब्बला BF विलिव्विलचिलिवीया C चिलिालच्चिलिच्चीला 02. hd. चिलिच्चिलंचि E चिलिचिलचिलिच्चीला GZ चिलचिलचिलव्वीला (2°चीला ) x चिलिच्चिलचिलिच्चला Y चिलिव्विलचिलिम्वीला ABCFGYZ सियम्मि AXZ चित्तविउ BF वित्तचिओ CGY चित्तविओ. L. 2. A चिरिहिही C हिठी EX हेट्टी Y हट्टी Z हिहि AGYZ य C चिणोठूठी Y महुवडले E चित्तिदाऊ x चित्तदाकु 2 चित्तचाऊ ABCFGYZ यX आ. L. 3. BF विलिविलं तथा विलिव्वीलं G चिलव्वीलं Z चिलि चीलं X आद्रं BF चित्तचिओ C विओ GX विउ B विरहिट्टी CGXZ चिरिहिही. L.5. BCFX तिणसमि G चित्तदारूx om. पठंति BCFX तिणसं G तिनसं 2 तिनिशं. L. 6. X तिणसशब्दो G2 चित्तदाऊशब्दो. Gव्यात: cfr. 5. 11. x यकत्वेन. L. 8. cdd. सेय B विलिव्विल C( F१) विलिञ्चिल G चिलिव्विल° BF चिलवीलमरि c चिलिचील° G चिल्लिवील Z चिलिच्चील GZ 'वहू C तुझ्झं X कुज्झ. L. 9. CXZ हिट्टि G हिह GZ°लोयणो C महंइ BF व वित्तवियवित्तो C व CGXZ चित्तविय. L. 10. A चिंफुल्ल EX °लिणी X वि चिरिविरा BF विरिविरा° C चिरचिरा Y चिरंचिरा Com. धारा. L. 11. ABCFGXYZ चलियम्मि AGYA Cचि BC चिंवइओ F विवइओ AG, C 1. hd. x इउ BFY णिण्णासियमि ( Y °यम्बि ) GZ निन्नासिय ACEGXY सिय° C चिण्णविओ AGXZ विउ. L. 12.X मर्दोरुक वस्त्रम् B ( F१) चिरचिरा Ctwice तथा चिरिचरा G तथा चिरा (sic) X तथा चिरिच BF om. जल BF चिंवइओ GX °इउ. L. 13. B वलित: C 1. hd. GX °इउ BF मांडत: BCFX om. तु मण्डि G°देशसिद्धः CXZ सिद्धं X चिद्वविउ. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy