SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०४ देशीनाममाला [ श्लोक ५३कलेरो कङ्कालः करालश्च । कसव्वं स्तोकमा प्रचुरं बाष्पश्चेति चतुरर्थम् । कग्घाडो अपामार्गः किलाटश्च ॥ [ ५३ 7 णालिअरकागउसहेसु करोडो पिढरपडहेसु । मुहहरिणेमु अ कमलो कलओऽज्जुणतरुसुवण्णयारेसु ॥ ५४॥ 5 करोडो नालिकेरं काको वृषभश्चेति व्यर्थः । कमलो पिठरः पटहो मुखं हरिणश्चेति चतुरर्थः । कलओ अर्जुनवृक्षः सुवर्णकारश्चेति व्यर्थः ॥ [ ५४ ] भिक्खापत्तअसोएसु करकं वग्घलट्टासु । सवले वि अ करडो कमढो मन्थणिपिढरहलधरमुहेसु ॥५५॥ करकं भिक्षापात्रमशोकवृक्षश्चेति व्यर्थम् । करडो व्याघ्रो लटा कर्बुरश्चेति व्यर्थः । 10 काकादिवाची तु करडो करटशब्दभव एव । लदायां तु लिङ्गपरिणामे करडा । कमढो दधिकलशी पिठरं हलभृन्मुखं चेति चतुरर्थः । कच्छपे भिक्षुभाजने दैत्ये च कमठशब्दभव एव ॥ [ ५५ ] मूलयमुसलेसु कडतं कुसुमुच्चयइसूसु कणओ अ। गविअणउलसहीसुं कलिओ कउअं पहाणचिन्धेसु ॥५६॥ 15 कडंतं मूलकशाकं मुसलं च । कणओ कुसुमावचय इषुश्च । कलिओ गर्वितो नकुलः सखी चेति व्यर्थः । सख्यां लिङ्गपरिणामे कलिआ । ज्ञातार्थस्तु कलितशब्दभव एव । कउअं प्रधानं चिह्नं च । अत्र कम्मइ ___L. 1. X कंकाल BF कसचं Cद्रं च प्रचुर BFG वाष्पश्येति Z बाप्पश्येति C श्यति. L. 2.GZ अपामार्गः. L. 3. edd. णालियरBEF कागओस A कडोरो C करेडो A पितुर° C पहेरेसु L. 4. BF om. अ YZ य A कलउ जण ' BF कालउ ज्झुण° C कलओ ( 2. hd. °लु° ) जुर्ण G कलउ । ज्जणतरुमु X कलउ ज्जुण° Y सुवन्नआरेसु. L. 5.G कोको श्रति C व्यर्थ. L. 6. CZ कलुओ X कलउ G कर्णिकारश्येति. L. 7. BF पत्तं°C करकं A करथल° G वग्घा . L. 8. C सरलो EXY सबले cdd. य G मंष्ठणि A पिठर . L. ). Com. वृक्ष Gथ: G करोडोव्याघो BF लट्टी C लद्धा X लट्रा (sic) BF कयुर C कबूर G कवर . L. 10. B करटो F करंटो C मवः CX om. एव BF लट्टायां C लायां BF करटा X करडाः. L. 11. BF दधे CX कलसी पीठरपिढरं BCFA हलभृत् Cxकच्छपि भिक्षुताजने. L. 12. Bशभव. L. 13. A मशलेस E मशलेम BF मसले A कडंभे G°च EGX °ईसस 7 C1. hd. GX कणउ BF कणए ARCFGY2 य x om. अ L. 14. E om. गव्विअ CGXYZ गम्विय BF °णओल°C1. hd. GX कलिउZ कउयं CS (om. कर ) BF विधेसु. L. 15. G शाकः GX मशलं X कणउ BF °मा श्वायः X माक्वाय C चय GX कलिउ. L. 16. C संख्यां XZ सख्या cdd. कलिया. __L. 17. CX ज्ञातार्थश्च BF कलिशब्द एव GZ कउयं Bom. च C कंमइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy