SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ३५ ] ॥ अथ उकारान्तककारादयः || कुकुला नववधूरेव । कुंडं वेणुमयं जीर्णमिक्षुपीडनकाण्डम् । यदाह । वेणुमयमिक्षुपीडनकाण्ड जीर्णं विदुः कुंडे || कुडे आश्चर्यम् । केचित्को इत्याहुः । तच्च परओ ठिअसंजोए इत्यादिना ( १,१७४ ) उकार ओकारविनिमये सिद्धम् ॥ यथा । उअ णायरकीलाए कुंडं पेच्छन्तिआइ परिल्हसइ । किमिहरवसणं कुड्डा छिप्पन्तं हलिअकुकुलाहिं ॥ ३६ ॥ [३३] कुक्खी कुच्छी कुल्हो अ सिआले पोट्टले कुंटी । कुंभी सीमन्ताई कुछ बहु मञ्जरी कुंती ॥ ३४ ॥ 5 द्वितीयवर्गः कुक्खी कुक्षि: । कुक्षिशब्दस्य प्राकृतेऽक्ष्यादिपाठाच्छत्वे कुच्छी इत्येव भवतीति कुक्खीशब्दो देश्यः । कुल्हो शृगालः । कुंटी पोट्टलम् । वस्त्रनिबद्धं द्रव्यम् | 10 कुंभी सीमन्तालकादिः केशरचना | कुछं प्रभूतम् । कुंती मञ्जरी ॥ यथा । वेत्तुं सम्बलकुंटिं चइअ पिआकुंभिकुंतिकम्माई । १५ रणम्मि कुकुल्हे तुह रिउणो खामकुक्खिणो जन्ति ॥ ३७ ॥ [३४] कुट्टाकुमारिकुट्टयरीको सदृइरिआउ चण्डीए । 15 कुहिअं लित्तम्मि कुहेडो अ गुरेडम्मि तीमणे कुसणं ॥ ३५ ॥ कुट्टा कुमारी कुट्टयरी कोसदृइरिआ एते चत्वारश्वण्डीवाचकाः । अत्र कुडो घट इति संस्कृतकुटशब्दभव एवेत्युपेक्षितः । कुहिअं लिप्तम् । कुहेडो गुरेटकाख्यो हरितकविशेषः । कुसणं तीमनम् ॥ यथा । Jain Education International L. 1. BF अथ उकारादयः. L. 2. X वणूमय. L. 3. 0 कुडं cdd. कोडुमित्याहुः ( () स्तच्च X स्तच्चा ) L. 4. CGX परउ BE विअ X ठिय ट्टियसंजोगेए ८ ठियसंजोगे ( om. इत्यादिना BEX om. ओकार. L. 5. GZ उय X णारेकीलाए GX पेच्छित्तिवाड़ BFGZ "न्तियाइ X परिलसह L. 6. X कुडा GZ लिप्पतं लिपितं edd. हलिय° BF कुलाहिं. L. 7. X कुक्खी कुखी कुच्छी A कुलां GYZय ABFGXYZ सियाले सिआलो EX पोटले C पोटलो. L. 8. A सीमनाई BF सीमंताइ. L. 9. BF om. HÊ FIÁ: C जर्सि X क्षिशब्दस्य cld. अश्या ( X अक्षा ) BCF पाठात् छल्ले X 'पाठात् छच्चे C कुक्की X कुच्छीत्येव BOENZ भवति इति. L. 10. G om. इति BE कुक्खी २ देश्य: Z कुक्षीशब्दो कुण्हो गाल: BCFX पोटलं. L. 11. X सीमंता CX 'लकादिकेश G om. केशरचना Xom. यथा. L. 12. BFG संवल X संचलकुटि Z संवलि° BFGXZ चड़य 1. hd. विइव 2. hd. (चंडय edd. पिया G कम्माइ. L. 13. C कुटुं कुल्हे. L. 14. C कुड्डा 10 कुछ illegible in G Z कुट्टाकुमारि BI' 'इरियाओं ACEGYZ इरिया X इरिउ. L. 15. edd. कुहियं AGYZ य C गुरेझम्मि EG 'डमि AE तमि C ती-णे Z नाणे. L. 16. G कुट्ठा ? Xom. from कुट्टा to 'इरिआ CGZ कुमारि GZ कुट्ठयरी GZ कोस" cdd. 'इरिया B चत्वारो चंडी X कुड्डो. 1.. 17. BFX “भव इत्युपें CGZ भव एव इत्यु cdd. कुहिचं B गुरुट (sic) C गुरेकटा BF हरतिक. G तीमनं यमनं. L. 18. For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy