SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [[ श्लोक १४३गामे सङ्घ ऊरो जिम्भिअपज्जाउलेसु ऊसत्थो । ऊसविअं उन्भन्ते तहेअ उद्धीकए होइ ॥१४३॥ ऊरो ग्रामः सङ्घश्च । ऊसत्थो जृम्भितमाकुलश्च । ऊसविअं उद्भ्रान्तमूर्वीकृतं च ॥ [१४३] 5 ॥ अथ एकारादयो यक्षरादिक्रमेण प्रस्तूयन्ते। ऋवर्णलवर्णयोः प्राकृते प्रयोगाभावात् ॥ एलो कुसले एक्को हपरे चन्दणम्मि एक्कंगं । एत्तोप्पं एअप्पहुदि अ पविसन्तम्मि एमाणो ॥ १४४॥ एलो कुशलः । एक्को स्नेहपरः । एक्कंगं चन्दनम् । एत्तोप्पं एतत्प्रभृतीत्यर्थः । यस्तु एत्तोप्पं एहहमेत्तं इति व्याचष्टे सोऽभिमानचिह्नसूत्रं विवृण्वंस्तदभिप्रायं नाव10 बुध्यते । यतो देश्यन्तरेष्वपि एत्तोप्पं एअप्पहुदि एतावदेव दृश्यते । उदाहृतं चाभिमानचिह्नेनैव स्ववृत्तौ । यथा। दिअहं थुडुंकिअमुही जरइ अहए तुमं वहू दिअर । अम्हं सह कायंदि एत्तोप्पं मा करिज्जासु ॥ १११ ॥ इति । एमाणो प्रविशन् ॥ यथा । एमाणमयणदाणोट्टिए जरे तीइ तुज्झ एक्काए । एत्तोप्पंएलाणं एक्कंगरसो वि णाहिमओ ॥ ११२ ॥ अत्र च । एत्ताहे इदानीम् । एद्दहं इयत् । एक्कारो अयस्कारः । एते शब्दानुशासने साधिता इति नोक्ताः ॥ [१४४] 15 L. 1. EXYZ ऊरे CX जंभिय D जंपिय ABEFGYZ जिंभिय' : “पव्याउलेस C2. hd. ऊसच्छो E ऊसन्थे X ऊसुत्थो. L. 2. cdd. ऊसवियं C तुझंते 2. hd तभ्भंते ABCFGZ तहेय Y तहेव ) तह य AZ उट्ठी G उही . L. 3. GY जंभित adl. 'वियं G उद्भ्रान्तः XZ उद्धांतं ऊ. L. 4. BFX ऊद्धीकृतं ('ऊद्धारुतं L. 5. x om. अथ Y प्रस्तूयते "वर्णयो Y has only एकारादिः॥ L. 6.5 कुशले. E एकंतं. L. 7. Z एत्तोप्प ABCFGYZ एय° D एयपय A पहुडि C पहुंदि BCDEFGXYZ य. L. S.G कसल: B वंदनं X चंदन्.. L.9. CGZ मेत्तमिति BF एद्वहमिति D एदहमित्तमिति x एहमित्तमिति CX अभिमान G om. चिह्न Z of cld. विवृण्वन्तद (X विद्वण्यन । तद) L. 10. CGXZZ एयप्पहुदि BF पयप्प . L. 1]. GZ चिह्वेन GXZom. यथा. L. 12. G2 दियहं BCF दियसं X निदिय BGZ घडं किय C वुडंकिय° F घुडंकिय X संयुडंकियमुही CDX अहरे Z बहू BFX दियर C दियो. L. 13. X अy C कायंदि GZ°दी G करेज्जासु G om. इति. L. 14. X प्रमाणो. L. 15. GZ 'वाणो° C तज्झ ए (sic). L. 16. BCF एतोप्पं all. 'हिमउ. L. 17. BF एत्तादे C ताहे X शब्द for एहं CX "स्कार. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy