SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ W० ० १०२ ६६ १०४ ५० अनुभवन्नपि राज्यमयं पितुअन्यैर्नृपैर्यः खलु साधुवाक्यअन्योन्यमात्सर्यवशादिवैताः अपहरति महो यो मण्डलस्थग्रहाणां अप्यन्यदऊँ क्षितिपस्य यद्यत् अप्यप्रिये प्रियगिरः प्रियकारकस्य अस्ति त्रस्तसमस्तारि अस्मिन् भिल्लातकरसमभि० अस्य क्षितीन्दोरनुशासनं नवं आदेश्यमात्मीयमिहैव सर्वं इक्षोभिक्षोः कुले कोऽपि उच्चैःश्रवःसजातीयाः उत्खाते प्रचलत्तुरङ्गमखुरै० उद्दामद्विरद्विदन्तमुशली तस्या० उद्वासितद्वेषिपुरोद्गतेषु ककुद्मतः स्कन्धसपत्नभूतं कन्ये कासि कृपा कुतोऽसि विधुरा कर्णायतस्मितविलोचनकैतवेन कल्पद्रुशाखद्वयमस्य दीर्घ केशैः केसरिणं विलग्य शशवद क्रू रा बका अकबरस्य महामहीन्दोः क्षोभो न लोभो न न कामकेलि. चोलीबेगमनन्दने क्षितिपतौ जगद्गुरूभूय जगत्त्रयीपति० जितो हि यो यत्र स तत्र सक्तो त्रिष्वपि प्रकृतिबन्धुरबन्धु० त्वं जीव नन्द विजयस्व चिरं जय त्वदग्धवैरिदलिकः किल तेजो० ददाति धातुः किल साधुवादं ११५ M ११३ ५८ १११ ११७ ALILANNI १०६ १२० ११० T LTIONALरमाणमा - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy