SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सर्वप्रदः सर्वहितः समर्थः सर्वाधिनाथः सविभः सुनाथः । सत्साहिसाहिर्जयतात् सदा हि, संचारिसेनाभयकम्पिताहिः॥५८॥ अनन्तकल्याणनिकेतनाय समर्थनाथैरपि वन्दिताय । पात्राय तीर्थ्याय(?) महत्तराय, नमो नमः साहिर(अ)कब्बराय ॥५९।। अग्याय माङ्गल्यवरप्रदाय सयोगिते(ने) वाक्पतिसेविताय । महायशे(?) शान्तिरमाकराय नमो नमः साहिर (अ)कब्बराय ॥६०॥ महो(हा)यशे(?) पावनपावनाय प्रदक्षिणीयाय सुलक्षणाय । समस्तजीवप्रहतं(?) कराय नमो नमः साहिअकब्बराय ॥६॥ अगण्यपुण्याय महाजयाय योगेन्द्रचन्द्राय दयालयाय । दारिधदावानलवारिदाय नमो नमः साहिअकब्बराय ॥६२|| गुणाब्धये कामितपूरणाय छत्रत्रयीमण्डितमण्डनाय । महीधरायाप्र(प्त?) मतीकराय नमो नमः साहिअकब्बराय ॥६३॥ अनेकभूपालनतक्रमाय जने महत्सिंहपराक्रमाय । नित्योत्सवायातिविपद्धराय नमो नमः साहिअकब्बराय ॥६४॥ विशालनेत्राय शुभाननाय सुवर्णवर्णाय सुकोमलाय। शान्ताय कान्ताय महत्तराय नमो नमः साहिअकब्बराय ॥६५॥ महीभुजायामृतवाग्युताय कपाटवक्षःस्थलभूषिताय । अरातिभूमीरुहकुंजराय नमो नमः साहिअकब्बराय ॥६६॥ अनाथनाथाय मुदंकराय सल्लक्षणैर्लक्षितपत्कराय । कालंजरायातिकलाधराय नमो नमः साहिअकब्बराय ॥६७॥ कलावते ज्ञानवते यशस्विने श्रीस्वामिने हंसविहङ्गगामिने । परात्मने पूर्वभरेतराय (?) नमो नमः साहिअकब्बराय ॥६८।। जैनाय बौद्धाय च सांख्यकाय नैयायिकायातिविशेषकाय । षड्दर्शनीयै मनिकेस्वराय (?) नमो नमः साहिअकब्बराय ॥६९॥ गिरीशो(शः)पुरेशो धरेशो नरेशो गढेशो मवेशो(?) नगेशो गणेशो(शः)। मुनीशो जिनेशो गजेशो हयेशो रथीशः स्तुतोऽकब्बेरशः [सदैव ॥७॥ अभीष्टो गरिष्ठो विशिष्टः प्रकृष्टः प्रमोदी विनोदी सुविद्योऽनवद्यः । सुसिद्धः प्रबुद्धः सुवृद्धो निवृद्धः स्तुतोऽकब्बरो बाबरीवंशमेरुः॥७॥ ५०० mahamahamrosagarmatmya mahamaram - - पनि चालणार - । ७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy