SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ स्थानाय स्पृहयामि, तद्भज शुभे ! भूभामिनीभोगिनं संप्रत्येकनृपं चिरादकबरं येनासि न व्याकुला ॥११३॥ ध्रुवं द्विषामेव चकोरचक्षुषां निःश्वासवातेन तनीयसेरितः । कृपापरत्वेन सुखीकृताङ्गिनः प्रतापदीपस्तव दीर्घसंस्थितिः ॥११४॥ उद्वासितद्वेषिपुरोद्गतेषु सुप्राभावं कुरुषे तृणेषु । त्वत्स्पर्द्धयेव त्वदरातिभिस्तु दुरापता दन्तधृतैः कृता तैः ॥११५॥ अस्मिन भिल्लातकरसमभिज्ञानमादौ व्यधास्य नो चेद्रोहिण्युदितधिषणा तर्हि कस्मादवाप्स्यत् । चन्द्रं कान्तं विशदयशसा श्रीहमाऊसुतस्य श्वेतीभावं जगति गतवत्येकराज्याधिभर्तुः ॥ ११६ ॥ जगद्गुरूभूय जगत्त्रयीपति भवांश्च हिंसादि निराकरोत्यलम् । जनेषु भीस्तत्र तवैव भूयसी यस्मादनाज्ञाफलसन्निकृष्टता ॥ ११७ ॥ आदेश्यमात्मीयमिहैव सर्वं नियोज्य जातश्चरितार्थ ईशः । प्रवर्त्तयन् साधुवदेष' भूपः परां धुरामुद्वहतीशभक्तेः ॥११८॥ १. ० संस्थितः मु. ॥ २. ०बदेव कां. हं. मु. ॥ ३. ०भक्ते कां. हं. मु. ॥ ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy