SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीमदकबरबादशाहप्रतिबोधकृते महोपाध्यायश्रीशान्तिचन्द्रकृतः 9998 कृपारसकोशः । येनादर्शि जगत्करामलकवज्ज्ञानात्मना चक्षुषा येन ज्ञानमयेन विश्वमखिलं व्याप्तं व्यतीतद्विषा । येनानुग्रहबुद्धिना भगवता सर्वो जनश्चिन्तितो धौरेयं ह्युपकारधूर्धृतिकृते ध्यायेम तं स्वामिनम् || १ || क्षोभ न लोभो न न कामकेलि र्न दोषपोषो न च रोषतोषौ । अर्हम् अमी स्फुटा यस्य भवन्ति भावा उपास्महे तं परमं पुमांसम् ||२|| निर्द्वन्द्वेन शुभेन येन विभुना विश्वं सनाथीकृतं 'यस्याप्तोदितमप्यलक्ष्यचरितं दुर्लक्ष्यमर्वाग्दृशाम् । वाचोयुक्तिभिरप्यवाच्यवचनो यो यो न योगीन्दुभिर्गम्यो रम्यगुणाय नित्यपरमानन्दाय तस्मै नमः ||३|| १. अस्या० मु. 1 Jain Education International ३६ For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy