SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अशेष-शब्द-कोश - भव्वं - भव्यम् (देखो, अभव्वं) भाउमरणाइं भ्राता - मरणानि 9.17.3 - भागम्मि - भागे (देखो, विभागम्मि) - भागिणा - भागिना (देखो, केसभागिणा) भावाणं भावानाम् 38.87.32 गा.29 - भागिणो - भागिन: (देखो, दुक्खभागिणो) - भावाणं भावानाम् (देखो, दीणभावाणं) भावित भावितः 4.11.4 गा.22 भावितं भावितम् 38.87.23 गा.25 भाणियव्वा भाणियव्वाइं - भावितप्पाणो - भावितात्मन: (देखो, भणितव्याः 22.43.8 भणितव्यानि 9.17.8 भायणं भाजनम् 45.99.28 गा.41 सुभावभावितप्पाणो) - भायणं - भाजनम् (देखो, दुक्खभायणं)। - भायिणो - भागिन: (देखो, दुक्खभायिणो) भावीभवोवदेसेहिं 41.91.28 .11 - भावे - -भाव: (देखो, अत्तभावे, कम्मभावे, भारं भारम् 25.55.14 भारद्दाएणं भारद्वाजेन 4.7.25 -भाव--भाव- (देखो, णाणाभावगुणोदयं, सव्वभावविभावणं, सुभावभावितप्पाणो) गतिभावे, लोकभावें, लोयभावे, सब्भावे, सभावे, सव्वभावे) - भावए - भावयेत् (देखो, विभावए, भावेण भावेन 45.97.27 गा. 25 -भावेण - भावेन (देखो, सव्वभावेण, सभावेण विहावए) भावओ भावतः 9.21.10 गा.33; 24.51.25 गा.39; 28.61.7 गा.5; - भावेणं 31.67.13, 17; 40.91.1 भावं 19.37.10.1 -भावा - भावात् (देखो, -अभावा) - भावाओ -भावत: (देखो, अपनिभावाओ, सभावाओ ) भावका भावका 22.43.13 गा. 2 - भावणं - भावनम् (देखो, - विभावणं) भावना 26.57.25 गा. 13 भावणा - भावणा - भावना (देखो. • - भावेन (देखो, सव्वभावेणं) भावयामि 35.77.19 39.89.13; भावेमि भावो भावम् 11.23.23, 25.1, 2; - भावो भाव: 4.9.35 गा.20 -भाव: (देखो, पादुब्भावो) भाषयेत् 1.3.5 भासए - भावं - भावम् (देखो, असब्भावं - भासए - भाषक: (देखो, अणुप्पियभासए) आयाभावं, पाउब्भावं) भासं भस्मम् 36.83.8, 9 गा. 16 -भासकं - भाषकम् (देखो, णाणाचित्ताणुभासकं णाणावण्णाणुभासकं ) |भासच्छण्णो भस्माच्छन्नः 1533.1 गा.24; Jain Education International ९३ 45.101.5 .45 सपक्खुब्भावणाणिरए) -भासणं - भाषणम् (देखो, दुभासणं) भावणार भावनया 28.63.12 गा. 23 भासणेण भाषणेन 33.71.16 भावतो भावतः 9.21.7 गा.32 -भासती -भासते (देखो, पभासती) भाविभवोपदेशैः For Private & Personal Use Only www.jainelibrary.org
SR No.016004
Book TitleIsibhasiyaim ka Prakrit Sanskrit Shabdakosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1998
Total Pages146
LanguageSanskrit
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy