SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७४ इसिभासियाई -नाण- -ज्ञान- (देखो, सम्मत्तनाणसंजुत्ते)| -निमित्त- -निमित्त- (देखो, तंनिमित्तानाणमूलाकं ज्ञानमूलकम् 21.41.2 | णुबंधेणं) नाणावण्णत्तं नानावर्णत्वम् 9.17.21 गा.6| निम्ममत्तं निर्ममत्वम् 13.9 गा.1 नाणावण्णवियकस्स नानावर्णवितर्कस्य नियच्छन्ति नियच्छन्ति 40.89.25 गा.3 9.17.23 गा.7 -नियट्टी -निवृत्तिः (देखो, अनियट्टी) -नाता -ज्ञाताः (देखो, परित्राता) -नियत्ती -निवृत्तिः (देखो, अनियत्ती) नामं नाम 20.37.25 | नियलजुयल- निगड युगल-सङ्कोटननामते नामतः 22.43.5; 31.69.20 | संकोडणमोडणाई मोटनानि 9.15.23 -नारदेण -नारदेन (देखो, देवनारदेण) नियलबंधणाणि निगडबन्धनानि 9.15.23 नावं नावम् 28.63.5 गा.20 निरवज्जवित्ती निरवद्यबृत्तिः 17.35.22 -नासियं -नासिकाम् (देखो, छिन्ननासियं)| गा.8 निकायं निकायम् 39.89.11 गा.4 निरादाणा निरादाना 9.17.26 गा.9 निगिण्हितव्वं निग्रहीतव्यम् 36.81.5 |-निरोहणाई -निरोधनानि (देखो, भत्तपाण-निगूहन्तो -निगूहन् (देखो, अनिगूहन्तो) निरोहणाई) -निचिज्जइ -निचीयते (देखो, उवनि--निरोहाय -निरोधाय (देखो, पुण्णपावचिज्जइ) | निरोहाय) निच्चं नित्यम् 35.79.23 गा.20 -निव्वत्ति- -निवृत्ति- (देखो, मोक्खनिनिच्चलं निश्चलम् 24.51.27 गा.40 | निच्चानिच्चं नित्यानित्यम् 24.51.26| निव्वति निवृत्तिम् 31.67.14 गा.39 निव्वत्ती निवृत्तिः 9.17.22 गा.7 निच्चे नित्यः 31.69.19 निव्वाणं निर्वाणम् 15.29.15 निच्चो नित्यः 9.21.6 गा.31 -निव्वाणं -निर्वाणम् (देखो, अनिव्वाणं) निज्जरं निर्जराम् 9.17.17 गा.4 | |-निव्वुडे -निवृत्तः (देखो, परिनिव्वुडे) निज्जरन्ता निर्जरयन्ताः 24.51.19 गा.36/ निव्वेदो निर्वेदः 38.85.24 गा.10 निज्जरा निर्जरा 9.17.16 गा.4, 27| निसित्तो निशितः 26.57.15 गा.8 गा.9 -निस्साए -निश्रया (देखो, तवनिस्साए) निज्जरेइ निर्जरयति 9.17.28 गा.10 | निस्साविणि निस्राविणीम् 28.63.5 -निधत्ताणं -निहितानाम् (देखो, बद्धपुट्ठ-| गा.20. निधत्ताणं) -नीति- -नीति- (देखो, कालक्कमनी-निबन्धणा -निबन्धनाः (देखो, तिविसारदे) । घडिज्जन्तनिबन्धणा) | नीरं नीरम् 45.97.1 गा.12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016004
Book TitleIsibhasiyaim ka Prakrit Sanskrit Shabdakosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1998
Total Pages146
LanguageSanskrit
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy