SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५६ इसिभासियाई णाणावण्णेसु नानावर्णेषु 38.85.13 गा.5 |-णायिका -नायिका (देखो, पणायिका) णाणावत्था नानावस्था 38.87.5 गा.16 |णारए नारक: 30.67.4 गा.8 णाणावत्थोदयन्तरे नानावस्थोदयन्तरेणारम्भो नारम्भः 38.85.28 गा.12 38.85.27 गा.11 णारी नारी 22.43.18 गा.4 णाणावाहीहि नानाव्याधिभिः 34.77.3 |णारीगणपसत्ते नारीगणप्रसक्तः 6.13.1 गा.4 ___ गा.1. णाणासंठाणसंबध्दं नानासंस्थानसंबद्धमणावणिजोको -णावनेर्योगः (देखो, 30.65.23 गा.2 सागरेणावणिजोको) णाणासण्णाभिसण्णितं नानासंज्ञाभिसंज्ञितम् णावा नौः 6.13.5 गा.3, 6; 9.21.1 30.65.23 गा.2 | गा.29 णाणि ज्ञानी 39.89.9 गा.3 -णासं -नाशम् (देखो, विणासं) -णाणिणो -ज्ञानिनः (देखो, उत्तमणाणिणो) |-णासणं -नाशनम् (देखो, लोगविणासणं) -णाणेण -ज्ञानेन (देखो, अण्णाणेण) -णासाय -नाशाय (देखो, विणासाय) णाणेणं ज्ञानेन 23.45.16 णासि न+आसीत् 37.83.19 -णातं -ज्ञातम् (देखो, अण्णातं) णासी न+आसीत् 31.69.18, 20, 21 -णातयम्मि -ज्ञातके (देखो, अण्णातयम्मि) -णासो -न्यासः (देखो, विण्णासो) -णाता -ज्ञाता (देखो, विज्जोपयारविण्णाता) णाहिसी नक्ष्यसि 35.79.26 गा.21 -णातेण -ज्ञातेन (देखो, अण्णातेण) णिउत्तेहिं नियुक्तेषु 26.57.10 गा.6 णाम नाम 10.21.17 (2 बार), 18 (2|-णिए -निजः (देखो, अणिए) बार), 19; 32.71.5 गा.1; 45.95.7|णिदा निंदा 4.9.32 गा.18 |-णिकर- -निकर- (देखो, बालसूरगुंजणामं नाम 20.39.1, 4, 6, 8 । द्धपंजणिकरपकास) णामणं नामनम् 45.101.12 गा.48 -णिकाय- -निकाय- (देखो, छज्जीवणिणामते नामतः 20.39.12, 18; 22.43.9;| कायसुटु-णिरता) 25.55.13, 15, 18 |णिकायिते निकाचितः 9.19.2 गा.12 णामधिज्जं -नामधेयम् (देखो, सिद्धिगति-णिक्खति निष्कृतिः 26.57.27 गा.14 णामधिज्ज) णिखिलामोस निखिलामोषम् 38.87.28 -णामेति -नामयति (देखो, उवणामेति) । गा.27 -णायं -नादम् (देखो, सीहणायं) णिगृहंते निगूहन् 4.7.28 गा.2 -णायकं -नायकम् (देखो, हयणायकं) णिग्गन्थे निर्ग्रन्थः 25.55.14, 17, 20 -णायकम्मि -ज्ञातके (देखो, अण्णायकम्मि) |णिग्गमो निर्गमः 45.99.30 गा.42 गा.1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016004
Book TitleIsibhasiyaim ka Prakrit Sanskrit Shabdakosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1998
Total Pages146
LanguageSanskrit
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy