SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अशेष-शब्द-कोश अ -अंतरा -अन्तरा (देखो, धम्मंतरा) -अइ -अपि (देखो, कताइ) अंदुबंधणाइं अन्दुबन्धनानि 9.15.22 -अइवयन्ति -अतिपतन्ति (देखो, । | अंबडे अम्बडः 25.53.2 वीयीवयन्ति) अंबरे अम्बरे 6.13.11 गा.6 -अइवात- -अतिपात- (देखो, पाणाइ- -अकज्ज- -अकार्य- (देखो, कज्जावातवेरमणेणं) कज्जणिमिल्लता, कज्जाकज्जविणिच्छए) अंकुरणिप्पत्ती अङ्कनिष्पत्तिः 2.5.3 गा.4 | अकण्णधारा अकर्णधारा 6.13.5 गा.3 अंकुरस्स अङ्कुरस्य 2.5.4 गा.4; अकत्तादिएहिं अकर्तादिकैः 20.39.7 15.29.22 गा.3 अकरणिज्जं अकरणीयम् 21.41.4 अंकुरा अङ्कुराः 15.29.26 गा.5 अकसाए अकषायः 34.77.5 गा.5 अंकुरा अङ्करात् 9.17.30 गा.11 अकामए अकामकः 14.27.27, 27, अंकुरातो अङ्कुरात् 2.5.3 गा.4 28,28,29,29 अंकुरुप्पत्ती अङ्करोत्पत्तिः 20.39.13 अकामकारी अकामकारी 7.15.5 गा.4 अंकुरो अङ्कुर 15.29.26 गा.5 अकामते अकामक: 14.27.28 अंकुरोदये अङ्करोदयः (देखो, अदत्तं- | अकामा अकामाः 24.61.2 गा.2 कुरोदये) अकिंचणे अकिञ्चनः 27.59.18 गा.7 -अंकुसे -अङ्कुशः (देखो, णिरंकुसे) | अकिच्चं अकृत्यम् 21.41.4 -अंगणं -अङ्गनम् (देखो, णभंगणं) | अकित्ति अकीर्ति 33.71.27 गा.6 -अंगणे -अङ्गणः (देखो, णिरंगणे) अकिरिया अक्रियाः 25.53.16 अंगना अङ्गना 22.43.22 गा.6 अकुप्पन्ते अकुप्यन् 35.77.15 अंगरिसिणा आङ्गिरसेन 4.7.25 अकूडत्तं अकूटत्वम् 26.57.16 गा.9 -अंगाई -अङ्गानि (देखो, सअंगाई) अकोविता अकोविदाः 6.13.6 गा.3 -अंगे -अङ्गे (देखो, रागंगे) अकोविते अकोविदः 6.13.10 गा.5 अंगेहि अङ्गैः 44.93.27 -अक्कन्तं -आक्रान्तम् (देखो, सुय-अंगेहिं -अङ्गेषु (देखो, सीलंगेहिं, कन्त) धम्मंगेहिं) -अक्कन्ता -आक्रान्ता (देखो, वालक्कन्ता) -अंजणं -अञ्जनम् (देखो, अक्खो- | अक्कोसइत्ता आक्रोश्य 30.65.29 गा.5 वंजणं) अक्कोसए आक्रोशते 4.9.30 गा.17 अंजणस्स अञ्जनस्य 28.63.10 गा.22 | अक्कोसं आक्रोशम् 30.65.29 गा.5 अंजलि अञ्जलिम् 5.11.14 गा.1 |-अक्ख- -अक्ष- (देखो, सीलक्खरह) अंडे अण्डः 9.17.20 गा.6 | अक्खए अक्षयः 31.69.19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016004
Book TitleIsibhasiyaim ka Prakrit Sanskrit Shabdakosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1998
Total Pages146
LanguageSanskrit
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy