SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ . अशेष-शब्द-कोश -गह- -ग्रह- (देखो, कामग्गहविणिम्मुक्का, -गामिणी -गामिनी (देखो, अणुगामिणी) कामग्गहाभिभूतप्पा, कोहग्गहऽभिभूयस्स, -गामिणो -गामिनः (देखो, कम्माणुगामिणो, णवग्गहाभावा,-पग्गह-,परिग्गहवरमणेण) दुग्गतिगामिणो, साणुगामिणो, साताणु- गहं -ग्रहम् (देखो, अब्बम्भपरिग्गहं, परिग्गहं, गामिणो, सोग्गतिगामिणो, सोताणुगामिणो) सपरिग्गह) -गामी-गामिनः (देखो, अधगामी, अहेगामी, गहणं ग्रहणम् 4.9.4 गा.4 उडुंगामी, उद्धगामी) -गहणा -ग्रहणा (देखो, दुक्खणिग्गहणा) | गामे ग्रामे 14.27.24, 25 -गहणा -ग्रहणात् (देखो, पुण्णपावऽग्गहणा) गामेसु ग्रामेषु 22.43.23 गा.7 गहणाणि गहनानि 4.9.78 गा.6 गामो ग्रामः 35.79.18 गा.17 गहणे ग्रहणे 9.19.31 गा.27 गायते गायति 38.87.20 गा.23 -गहणे -ग्रहणः (देखो, मणुस्सगहणे) । | गारवा गौरवाः 35.79.21 गा.19 गहमोहिओ ग्रहमोहितः 24.51.18 गा.35/-गारवे -गारवः (देखो, अगारवे) -गहा -ग्रहाः (देखो, पग्गहा) -गारवो -गौरवः (देखो, रिद्धिगारवो) गहावेसो ग्रहावेशः 9.19.19 गा.21 गावो गावः 41.93.9 गा.16 गहितम्मि गृहीते 15.31.4 गा.9 | -गाह- -ग्राह- (देखो, वारिग्गाहघडिउ) गहितायुधो ग्रहीतायुधः 29.65.8 गा.16 | -गाहं -ग्राहम् (देखो, मम्मगाह, सगाह) -गहिते -गृहीतः (देखो, दाणमाण-| गाहम्मि ग्राहे 9.19.12 गा.17 ............संगहिते) | गाहवज्जितं ग्राहवजितम्45.97.30 गा.26 गही ग्रही 24.51.18 गा.35 गाहाकुला ग्राहाकुला 22.43.13 गा.2 गहीणं ग्रहीणाम् 24.51.18 गा.35 | गाहादसणिवातेणं ग्राहदंशनिपातेन 21.41.21 -गहे -ग्रहः (देखो, परिग्गहे) गा.7 -गहेणं -ग्रहेण (देखो, णिग्गहेणं, परिग्गहेणं)| गाहावतिपुत्तेण गाथापतिपुत्रेण 21.39.24 -गहो -ग्रहः (देखो, परिग्गहो, संगहो) -गाहि -ग्राही (देखो, वालग्गाहि) गाओ गाव: 12.25.21 गा.1 -गाहिस्स -ग्राहिणः (देखो, अणग्गाहिस्स) -गातलट्ठी -गात्रयष्टिः (देखो, सम्भग्गगात-|-गाही -ग्राही (देखो, उत्तमट्ठवरग्गाही, लट्ठी) उत्तिमट्ठवरग्गाही) गामणगराणं ग्रामनगराणाम् 22.43.11 गा.1, | गाहेहिं ग्राहै: 20.39.7 25 गा.8 -गाहेहिं -ग्राहैः (देखो, अण्णसत्थगामिणं गामिनम् 11. 25.5 गा.1 | दिट्ठन्तगाहेहिं) -गामिणि -गामिनीम् (देखो, सव्वसत्ताणु- गिज्झति गृध्यते 24.47.3 गामिणि) | गिज्झमाणे गृध्यमानः 16.33.18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016004
Book TitleIsibhasiyaim ka Prakrit Sanskrit Shabdakosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1998
Total Pages146
LanguageSanskrit
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy