SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई कम्मायाणे कर्मादाने 9.19.21 गा.22 करे करोति 39.89.6 गा.2 कम्मुणा कर्मणा 4.9.5 गा.5; 9.15.18,| करेज्जा कुर्यात् 40.89.20 20, 17.7; 24.49.15 गा.18, 29/ करेति करोति 36.83.7, 8 गा.16 गा.25, 51.21 गा.37; 33.71.16,|-करेति -करोति (देखो, पकरेति) 17 गा.1, 19 गा.२, 21 गा.3, 23 गा.4 | करेत्ता कृत्वा 23.45.15; 24.47.5 -कम्मुणा -कर्मणा (देखो, पावकम्मुणा) | करेन्तस्स कुर्वतः 35.79.14. गा.15 कम्मुणो कर्मणः 9.17.23 गा.7 करेन्ति कुर्वन्ति 36.81.30 मा.12 कम्मे कर्म 22.43.2 करेन्ते कुर्वन् 10.23.8 -कम्मे -कर्मणि (देखो, सत्थकम्मे) |करेस्सामि करिष्यामि 23.45.15 कम्मेहि कर्मभिः 2.5.1 गा.3 करोति करोति 24.47.5 कम्मेहिं कर्मभिः 4.7.24; 25.53.5, 14/कलं कलाम् 41.93.3 गा.13 -कम्मेहिं -कर्मभिः (देखो, मूलकोउयकम्मेहिं) कलमधुररिभितभासिणीओ कलमधुर-कम्मो -कर्मा (देखो, सिट्ठकम्मो) | रिभितभाषिन्यः 25.55.3 -कम्मोदयं -कर्मोदयम् (देखो, पावकम्मोदयं) कला कला 45.97.9 गा.16 कयं कृतम् 24.51.27 गा.40 कलिकलुसं कलिकलुषम् 25.53.12, 24 -कयं -कृतम् (देखो, सक्कयं) |-कलुसं -कलुषम् (देखो, कलिकलुस) कयाइ कदापि 28.61.12 गा.7 कलेमि करोमि 4.11.3 गा.22 कयाई कदाचित् 31.67.21 कल्लाणं कल्याणम् 30.65.26 गा.4,67.1 कयाति कदापि 31.69.9, 20, 21 गा.7 करणं करणम् 13.27.8,8 गा.2; 17.35.10/कल्लाणकारि कल्याणकारिम् 4.9.21 गा.4; 41.91.25 गा.10 गा.13 -करणं -करणम् (देखो, समाहिकरणं) कल्लाणपावए कल्याणपापकम् 20.39.15 करणिज्जं करणीयम् 21.41.3 कल्लाणमित्तसंसग्गि कल्याणमित्रसंसर्गम् -करणिज्जं -करणीयम् (देखो, अकरणिज्ज)| 33.73.17 गा.16, 21 गा.17 -करणिज्जे -करणीयः (देखो, णिहित-कल्लाणा कल्याणेन 30.65.26 गा.4 करणिज्जे) कल्लाणाई कल्याणानि 45.97.28 गा.25 -करणे-करणे (देखो, सावज्जवुत्तीकरणे) |कल्लाणाए कल्याणाय 30.67.1 गा.7 करिस्सामि करिष्यामि 21.41.6; 24.49.7|कवालेण कपालेन 34.75.3, 7, 8 गा.14 कविजला कपिञ्जला: 12.25.20 गा.1; -करुणच्छेदं -करुणच्छेदम् (देखो, 41.93.8 गा.16 परकरुणच्छेद) |कवोता कपोता: 12.25.20 गा.1; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016004
Book TitleIsibhasiyaim ka Prakrit Sanskrit Shabdakosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1998
Total Pages146
LanguageSanskrit
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy