SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अशेष-शब्द-कोश ओसहमुल्लं औषधमूल्यम् 35.79.26 गा.21 | कज्जते क्रियते 34.77.1 गा.3 -ओसहि -औषधि (देखो, विज्जोसहिणि-कज्जस्स कार्यस्य 38.87.11 गा.19 वाणेसु) -कज्जा -कार्याणि (देखो, पावकज्जा) ओसहीणं औषधिनाम् 21.41.24 गा.9, कज्जाकज्जणिमिल्लिता कार्याकार्यनिमीलिताः 26 गा.10 41.91.15 गा.5 कज्जाकज्जविणिच्छए कार्याकार्यविनिश्चये 33.71.18 गा.1 कइविहे कतिविधः 31.67.8 कट्ट कृत्वा 3.5.22 -कऊ -क्रतुः (देखो, सयक्कऊ) -कट्ठ -काष्ठम् (देखो, दन्तकट्ठ) कं कम् 10.21.14 कट्ठरासी काष्ठराशिम् 10.23.2 कंकाण कङ्काणम् 41.91.12 गा.4 कट्ठे काष्ठे 4.9.3 गा.4 कंखणं काङ्क्षणात् 34.77.2 गा.3 कडं कृतम् 4.9.11 गा.8, 17 गा.11; -कंखणं -काङ्क्षणात् (देखो, देहकंखणं)| 9.17.15 गा.3; 13.27.11 गा.3; -कंखिणा -काक्षिणा (देखो, विहाराहारकं | 24.49.13 गा.17; 45.95.14 गा.3 खिणा) -कडं -कृतम् (देखो, दुक्कडं, परकडं, कंचणस्स कञ्चनस्य 9.19.29 गा.26; | पुरेकडं, सुकडं, सुक्कड) 28.63.9 गा.21 कडग्गिदाहणाई कटाग्निदाहनानि 9.17.2 -कंडक- -कण्टक-(देखो, तण-खाणु -खाणु कडमाणसे कृतमानसः 4.9.9 गा.7 कंडक-लताधणाणि) -कडा -कृता (देखो, अत्तकडा, परकडा) -कंतारं- कान्तारम् (देखो, संसारकंतार) |-कडाण -कृत्तानाम् (देखो, आताकडाण) -कंते -कान्तः (देखो, अतिकंते) |-कडाणं -कृतानाम् (देखो, दुक्कडाणं) -कंदर- -कन्दर- (देखो, गिरिसिहरकं कडुयं कटुकम् 30.65.31, 31 गा.6 दरप्पवाते) -कडे -कृतः (देखो, पावकम्मकडे) कमाई कर्माणि 10.21.14 |-कडेण -कृतेन (देखो, दुक्कडेण, सुकडेण) कक्कसं कर्कशम् 28.61.14 गा.8 -कडेणं -कृतेन (देखो, सयंकडेणं) कज्जं कार्यम् 11.25.11 गा.4;38.87.12 कडोदयुभूया कृतोदयोन्भूताः 24.49.17 गा.19 गा.19 कज्जकारणं कार्यकारणम् 38.87.21 गा.24; -कतं -कर्षयन् (देखो, उक्कडंत) 45.101.12 गा.48, 17 गा.51 |-कड्ढन्ते -कर्षयन् (देखो, साकड्ढन्ते) क्जणिव्वत्तिपाओग्गं कार्यनिर्वृत्तिप्रायोग्यम् | वात्तपाआग्ग कायानवृत्तिप्रायाग्यम् |-कण्ठपासो -कण्ठपाशः (देखो, आसत्तक38.87.21गा.24 __ण्ठपासो) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016004
Book TitleIsibhasiyaim ka Prakrit Sanskrit Shabdakosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1998
Total Pages146
LanguageSanskrit
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy