________________
२२
इसभासियाई
औदयिकपारिणामिकः उदुपाणत्थं उदपानस्थम् 21.41.18 गा.6 उदुम्बकतरूणं उदुम्बरतरुणाम् 24.47.17
उदयपारिणामिए 31.69.6
- उदई - उदयी (देखो, दोसोदई, मोहोदई) - उदका - उदका (देखो, मधुरोदका) उदक 22.43.8
उदग
उदगं - उदधि
- उदय
उदकम् 22.43.8; 37.83.14 - उदधिम् (देखो, लवणोदधि) - उदय- (देखो, कडोदयुब्भूया) -उदयम् (देखो, भंगोदय) -उदयं -उदयम् (देखो, पावकम्मोदयं, णाणाभावगुणोदयं)
- उदय
-- उदयन्तरे - उदयन्तरे (देखो, णाणावत्थोदयन्तरे)
-उदयब्भूतं -उदयभूताम् (देखो, कम्मोदयम्भूतं) - उदया -उदयाः (देखो, सगुणोदया, फलोदया, विविहोदया )
- उदये - उदये (देखो, मोहोदये) -उदये - उदय: (देखो, दत्तंकुरोदये) - उदहि- - उदधि- (देखो, सव्वोदहिजलेण)
Jain Education International
उदाहरे उदाहरेत् 6.11.25 उदिण्णं उदीर्णम् 4.11.3 गा.22 उदिण्णेण उदीर्णेन 9.15.21 उदीणं उदीचीनाम् 37.83.25 उदीरणा उदीरणम् 11.25.2 उदीरती उदीर्यते 9.19.4 गा.13 उदीरिज्जमाणे उदीर्यमाणान् 34.73.25 उदीरिता उदीरितात् 34.75.23 गा. 1 उदीरेइ उदीर्यति 3. 7.1 गा. 3 उदीरेति उदीरयति 11.23.22, 24 1529.6,7,7,8,9,9,10,11, 11, 12, 12, 12
गा.4
उद्दवेज्जा उपद्रवेत् 34.75.7 उद्दवेति उपद्रवति 34.75.4, 9 उद्दामस्स उद्दामस्य 15.33.3 गा.25 - उद्देस - उद्देश - (देखो, णवमुद्देसगमेणं) उद्धगामी उर्ध्वगामिनः 31.67.19 - उद्धरण- - उद्धरण- (देखो, सलुद्धरणजोगं)
-उद्धरणं - उद्धरणम् (देखो, सल्लुद्धरणं) उद्धरे उद्धरेत् 28.63.9 गा.21 उद्धित्ता - उद्धृत्य (देखो, अणुद्धित्ता) पुण्ण---उद्धरो -उद्धरः (देखो, दप्पमोहमलुधुरो, दप्पमोहबलुधुरो)
-उपदेसेहिं -उपदेशैः (देखो, विज्जामन्तोपदेसेहिं)
- उपयार
- उपचार - (देखो, विज्जो - पयारविण्णाता)
उपागते उपागतः 36.81.23 गा. 9 -उपायाणा -उपादाना (देखो, सोपायाणा) -उप्पण्ण- - उत्पन्न - (देखो, पच्चुप्प - ण्णगवेसका, पच्चुप्पण्णरसे, पच्चुप्प - णाभिधा
-उप्पण्णं -उत्पन्नम् (देखो, पडुप्पण्णं, पुव्वुप्पण्णं)
- उप्पण्णरसे - उत्पन्नरसे (देखो, पच्चुप्प -
ण्णरसे)
उप्पतता
उत्पतता 36.81.2, 2 उत्पतन्तम् 36.81.5
उप्पतन्तं
- उप्पत्ति
- उत्पत्तिम् (देखो, सरुप्पत्ति) - उप्पत्ति - - उत्पत्ति- (देखो, दुक्खुप्पत्तिविणासं, फलुप्पत्ति)
For Private & Personal Use Only
www.jainelibrary.org