SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १८ असादिज्जन्तसम्बन्धो 45.101.13 .49 सम्बन्धः 45.101.2 गा.43 आहारेमाणे आहारयन् 25.55.15, 18 - आहिए - आहित: (देखो, समाहिए ) - आसासे - आश्वासः (देखो, सासासे) आस आसीत् 19.37.9; 37.83.14 | आहिज्जन्ति आख्यायन्ते 23.45.12 -आसि - आसीत् (देखो, णासि) -आहितं -आहितम् (देखो, जिणाहितं, - आसी - आसीत् (देखो णासी) - समाहितं) आसीविसोवमा आशीविषोपमाः 28.61.5 आहिता आहिता 31.67.16 - आहिते - आहितः (देखो, समाहिते) -आहितो - आहित: (देखो, जिणाहितो, सव्वण्णुवयणाहितो) - आहिय- - आहित - (देखो, -समाहिय-) आहुते आहुत: 29.65.10 गा. 17 आस्वाद्यमान गा. 4 -आसेज्जा -आसेत् (देखो, अहियासेज्जा) आसेवमाणे आसेवमान: 16.33.18, 20 आसेवेज्जा - आसेवेत् 28.61. 1 गा. 2 - आसो - अश्वः (देखो, दुट्ठासो) आहतं आहतम् 15.33.7 गा.27 - आहतं - आहतम् (देखो, मन्ताहतं) - आहता - आहृता (देखो, वाहता) आहतो आहतः 15.31.25 गा.20 -आहतो -आहतः (देखो, अणिलाहतो, सीताहतो) - आहरं - आहरम् (देखो, रुयाह) -आहरेज्जा -आहरेत् (देखो, समाहरेज्जा) आहारए आहारेत् 41.93.2 गा. 13 आहारं आहारम् 16.33.26 गा.3; 25.55.14, 17; 45.99.2 .28 -आहारं -आहारम् (देखो, समाहारं, - समाहारं) -आहारकंखिणा -आहारकाङ्क्षिणा (देखो - इंदियं विहाराहारकंखिणा) आहारत्थी आहारार्थी 15.31.5 गा. 10 आहारमेत्तसंबद्धा आहारमात्रसम्बद्धाः 41.91.15 गा.5 आहारादि आहारादि 45.97.11 गा. 17 आहारादीपडीकारो आहारादिप्रतीकारः | Jain Education International इसिभासियाई इ इ इति 9.21.3 गा. 30; 30.65.30 गा. 6 -इंगालं -अङ्गारम् (देखो, विगर्तिगालं) इंगालभूतं अङ्गारभूतम् 10.23.11 इंगालेसु अङ्गारेषु 25.55.16 - इंदा - इन्द्राः (देखो, दाणविंदा, देविंदा) - इंदिए - इन्द्रिय: (देखो, जिइंदिए) इंदिएहि इन्द्रियै: 29.65.3 गा.14 - इंदिएहिं - इन्द्रियै: (देखो, सव्विदिएहिं ) - इंदिय- - इन्द्रिय- (देखो, पंचिदिय- सुंवडा) - इन्द्रियम् (देखो, अणिन्दियं) इंदिया इन्द्रियाः 29.65.1 गा. 13 इंदियाणि इन्द्रियाणि 26.57.20 गा. 11 इच्चत्थं इत्यर्थम् 1.3.16; 2.5.13; 3.7.20; 4.11.9; 5.11.22; 6.13.21; 7.15.7; 8.15.15; 9.21.11; 10.23.17; 11.25.14; For Private & Personal Use Only www.jainelibrary.org
SR No.016004
Book TitleIsibhasiyaim ka Prakrit Sanskrit Shabdakosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1998
Total Pages146
LanguageSanskrit
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy