SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अशेष- शब्द-कोश छज्जीवणिकायसुणिरता) -रति - रति: (देखो, अरति) रती रतिः 45.97.10 गा.16 - रती - रति: (देखो, अरती) - रते - रत: (देखो, उवरते, तिदण्डविरते, विरते, सव्वकामविरते) - स्तम्मि - रात्रौ (देखो, पुव्वरत्तावरत्तम्मि) रधचक्के रथचक्रे 24.47.14 गा.3 रमणिज्जं रमणीयम् 45.99.27 गा.41 - रमणेणं - रमणेन (देखो, परिग्गह वेरमणेणं -रखं - खम् (देखो, भीमरवं) रवि रविम् 24.47.18 गा. 5 रसं रसम् 29.63.30 गा. 9, 10 रसायणं रसायनम् 45.97.32 गा.27 -रसे - रसे (देखो, अतीरसे, पच्चुप्पण्णरसे) रसेसु रसेषु 16.33.21; 38.85.15 रसेहिं रसैः 39.89.15 गा. 1 - रस्सि- -रश्मि- (देखो आइच्चरस्सितत्ता, आदित्तरस्सितत्तं) रस्सी - रश्मि: (देखो, छिण्णरस्सी) पाणाइवातवेरमणेणं, पाणातिवातवेरमणेणं, रहं रथम् 4.11.6 गा. 23; 9.19.23 गा.23 पाणातीवातवेरमणेणं, मिच्छादंसणवेरमणेणं, मिच्छादंसणसल्लवेरमणेणं) रहं - रथम् (देखो, रायरहं, सीलक्खरहं) रहसमिया रथशम्या 8.15.11 मा. 1 रहस्सकिच्चं रहस्यकृत्यम् 10.23.14 रहस्से रहस्ये 39.89.12 रमे रमेत् 45.95.9 गा.2 -रमे - रमेत् (देखो, विरमे) रहे रहसि 4.9.1 गा. 3, 11 गा. 8 रज्जा रमेत् 45.95.7 गा. 1 रम्मं रम्यम् 45.97.31 गा. 27, 99.1 - रहे - रथ: (देखो, धणुरहे ) गा. 28 रम्मं रम्याम् 28.63.2 गा. 18 रम्ममाणं रमन्तम् 45.97.29 गा.26 रम्मा रम्या 22.43.14 गा.2 रयं रजः 29.63.23, (2 बार), गा. 2 - रयं - रतम् (देखो, - णिरयं) रयणीये रजन्याम् 37.83.23 - रयमलं - रजोमलम् (देखो, अट्ठविहकम्मरयमलं) रया रता: 26.57.19 गा.10 -रये - रजः (देखो, णीरये, विरये) यो रज: 36.81.6 गा. 1 -रयोधूते - रजोधूत: (देखो, कोवुग्गमरयोधूते) Jain Education International १०५ रागदोसाभिभूतप्पा रागदोसाभिभूतात्मा 3.5.25. गा.1 -राग- - राग- ( देखो, ववगतरागदोसा) -रागं -रागम् (देखो, विरागं) गंगे रागाङ्गे 44.93.28 -रागता -रागत्वम् (देखो, विगतरागता ) रागदोसपरंग रागदोषपराङ्गमः 16.33.24 गा. 2 रागदोसे रागदोषान् 11.25.13 गा.5 - रागस्स - रागस्य (देखो, सरागस्स) रागो राग : 3.7.11 गा. 7 - राज - राज (देखो, महाराज) रामपुत्तेण रामपुत्रेण 23.45.13 रायरहं राजरथम् 26:57.3 गा. 3 For Private & Personal Use Only www.jainelibrary.org
SR No.016004
Book TitleIsibhasiyaim ka Prakrit Sanskrit Shabdakosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1998
Total Pages146
LanguageSanskrit
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy