SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ शारदा स्ततिः -प्राचार्य श्री विद्यासागरजी म. (द्रुतविलंबित छंदः) जिनवरा-नन-नीरज निर्गते ! शिरसि ते न हि कृष्णतमाः कचा गणधरैः पुनरादर संश्रिते ! स्त्वयि न ते निलयं परिगम्य वै सकल-सत्व-हिताय-वितानिते परमतामसका बहिरागता तदनु ते रिति हे! किल शारदै ! ॥१॥ इति सरस्वति ! हे ! किल मे वचः ॥७ सकल-मानव-मोद-विधायिनी ! विगतकल्मषभावनिकेतने ! मधुर-भाषिणी ! सुन्दर-रूपिणी! तवकृता वरभक्तिरियं सदा गतमले ! द्वय-लोक-सुधारिणी! विभवदा शिवदा पविभूयता मममुखे वस पाप-विदारिणी ! ॥२॥ मिति ममास्ति शिशोश्शुभकामना ॥ असि सदा हि विषक्षय-कारिणी शशिकलेव सितासि विनिर्मला भूवि कुदृष्ट्येऽतिविरागिनी विकचकजजयक्षमलोचने ! कुरु कृपां करुणे करवल्लकि ! यदि न मानवकोऽति सुखायते मयि विभोः पद-पंकज-षट्पदे ॥३॥ स्वदवलोकनमात्रतया कथम् उपलजो निजभाव महो यदा शशिकला वदनप्रभया जिता सुरसयोगत आशु विहाय सः नयनहारितया तव शारदे । कनकभावमुपैति समेमि किं' सपदि वैगतमानतयेतिसा न शुचिभावमहं तव योगतः ॥४॥ नखमिषेण तवांध्रियुगंश्रिता ॥१० जगति भारति ? तेऽक्षियुगंखलु कुचयुगं तव मान-मिषेण वै नयमिषेण कुमार्गरतागमम् वितथमानमतं परिदृष्य च नयति हास्यपदं न तदास्मय जिनमते गदितं यतिभिः परैमयि ! वचोमृतपूर्णसरोवरे ! ॥५॥ यदिति सूचयतीह वरं हि ततू ॥११ वृषजलेन वरेण वृषापगे इह सदाऽऽस्वनितं शुभ-कर्मणि शमय तापमहो! मम दुस्सहम् भवतु मे चरणं च सवर्त्मनि सुखमुपैमि निजीयमपूर्वकम् जगति वंद्यत एवं सरस्वती :: द्रुतमहं लघुधीरथ येन हि ॥६॥ तनुधिया सदया ह्यथ या मया ।। सरस्वत्यै नमः ।। ॥१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014031
Book TitleMahavira Jayanti Smarika 1975
Original Sutra AuthorN/A
AuthorBhanvarlal Polyaka
PublisherRajasthan Jain Sabha Jaipur
Publication Year1975
Total Pages446
LanguageEnglish, Hindi
ClassificationSeminar & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy