SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ २२ अभिनवटीका एवं वुत्त संसारवटुं नाम मनसा भावनं मुनिना वुत्ते वण्णिते, बुद्धेन वण्णिते वने भावेति वट्ट विवढें भावेति भीतो भिक्खू ति योजना। तस्स अत्थो छन्नं कारकानं एव सिद्धन्ता दस्सेति। कथं? भिक्खु कत्तुकारकं,भावनं कम्मकारकं, वुत्या करण कारकं, वट्टा अपादानकारकं, वने ओकासकारकञ्चा ति दस्सेति। मनसा मुनिनो वुत्या ति गाथाबन्धेन छनं कारकानं सिद्धन्ता दस्सेति। अत्थो च सुविधेय्यो व। इति कारककप्पस्स अथवण्णनं ततीयं। समास को १२-१३. एवं नयविचित्तकारक कण्डं दस्सेत्वा इदानि समास कण्डं आरभन्तो आहः रासि द्विपदिका त्यादि। तत्थ रासी ति संख्यावचनो, द्विसत्तती ति वुत्तं होति। द्वन्दा ति द्वन्द समासा द्विपदिका रासि, बहुब्बीहिसमासा तुल्याधिकरणा एव लिङ्गेन च वचनेन च विभत्तिना होन्ति। खेमयु सतपञ्चद्वेदस कम्मधारयसमासादयो संखं वीसति दिगु-अव्ययीभाव समासा च हारा अट्ठबीसति। तत्थ द्विपदिका द्वन्दा ति द्वे पदानि द्वेद्वेना वा द्वन्दा। द्वन्दसदिसत्ता अयं पि समासो द्वन्दो ति वुच्चति। लीनं अङ्गं लिङ्ग,लिङ्ग विया तिलिङ्ग। वुच्चते अनेन ति वचनं। च सद्दो अट्ठानपयोगो। तुल्यं समान अधिकरणं अत्थो यस्स तं तुल्याधिकरणं। बहवो वीहयो यस्स सो बहुब्बीहि, बहुब्बीहि सदिसत्ता अयम्पि समासो बहुब्बीहीति वुच्चति। तस्स पुरिसो तत्पुरिसो, तप्पुरिसो विया ति तप्पुरिसो, तप्पुरिससदिसत्ता अयम्पि समासो तप्पुरिसो ति वुच्चति। उत्तरपदस्थपधानो तप्पुरिसो ति वुत्तत्ता। कम्मं इव द्वयं धारेति ति कम्मधारयो, यथाकम्मं क्रियञ्च पयोजनञ्च द्वयं धारेति। तथा अयं समासो एकस्स अत्थस्स द्वे नामानि धारेती ति अधिप्पायो। दिगुणो च ते गवो चा ति द्वेगवो दिगु, संख्यापुब्बनपुंसके कत्तसंखातेहि द्वीहि लक्खणेहि गतो अवगतो ति दिगु, दिगुसदिसत्ता अयं पि समासो दिगू ति वुच्चति। ब्ययं भवन्ती ति ब्ययीभावा, ब्ययीभावानं पटिपक्खो ति अव्ययीभावो। अब्ययानं अत्थे विभावयन्ती ति वा अब्ययीभावो, विनासनवसेन अनयन्ति पवत्तन्ती ति वा अब्ययं। उपसग्गनिपातपदद्वयं वुत्तञ्च: १. टी.कारणं। २. न्य-सो; टी.एतस्स; ३. न्य-सो; टी-दिगुवो चा ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy