SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ सद्दबिन्दु पधानानुगता सब्ब नाम-समास-तद्धिता अतिलिङ्गा निपातादि ततो लुत्ता व स्यादयो सुत्तानुरूपतो सिद्धा गो त्वन्तो थ पनादयो ।।८।। कारकं छ कारके च सामिस्मिं समासो होन्ति सम्भवा । तद्धितो कत्तु कम्म सम्पदानोकास सामीसु ।।९।। तिसाधनम्हि आख्यातो कितको सत्त साधने । सब्बत्य पठमा वुत्ते अवुत्ते दुतियादयो ।।१०।। मनसा मुनिनो वुत्या वने बुद्धेन वण्णिते । वट्टाभीतो विवट्टत्थं भिक्खु भावेति भावनं ।।११।। समासो रासि द्विप्पदका द्वन्दा लिङ्गेन वचनेन च । लुत्ता तुल्याधिकरणे बहुब्बीहि तु खेपयु ।।१२।। तप्पुरिसा च खेपोयादया च कम्मधारया । दिगवो चाव्यनाहारा एते सब्बावहारिता ।।१३।। तद्धितं कच्चादितो पि एकम्हा सद्दतो नियम विना । नेकत्थे सति होन्तेव सब्बे तद्धित पच्चया ।।१४।। आख्यातं कत्तरि नाञथा कम्मे तथा भावे तु मेरया । सब्बे ते पञ्चधातुम्हि संखेपेन मरूमयं ।।१५।। १. छ कारकेसु (टी); ३. द्वासत्तति; ५. ०आ(टी); ७. द्वेकूनवीसति; २. स्मिं (टी) ४. द्विपदिका (टी) ६. खेमयु (टी) द्वादससतं। ९. मरु.(टी) ८. अट्ठवीसति; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy