SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः अथ प्रमाणम् तस्य सामान्यलक्षणम्- अनधिगतार्थपरिच्छित्तिः प्रमाणम्। उपायो वा सन्निकर्षेन्द्रियार्थादि। 'सन्निहिततदर्थे यथार्थविज्ञानं प्रत्यक्षम्'। प्रत्यक्षस्येदं लक्षणम्। तन्मते प्रत्यक्षमेवैकं प्रमाणम्। ननु चोक्तम्-'असन्निहितार्थमनुमानम्। तच्च परमतानुसारेण न स्वमतापेक्षयेति स्थितमिति लोकायतानां संक्षेपत: प्रमाणप्रमेयस्वरूपमिति। इति लोकायतिकमतम् ।। इति सर्वमतसमुच्चयमिममद्भुतवाक्यनिबद्धं शिष्य प्रशिष्याणां विकाशार्थमनंतवीर्याचार्यश्चक्रे सिद्धांतप्रवेशकं [ श्रीअनन्तवीर्या चार्यस्पत्ताः ] इति सर्वमतं समाप्तम्।। सन्दर्भग्रन्थ सूचिः १. जैमिनिसूत्र - ओरियन्टल इंस्टीट्यूट, बड़ौदरा २. तत्त्वार्थसूत्र - आचार्य उमास्वामी श्री गणेशवर्णी दि. जैन संस्थान नरिया, वाराणसी। ३. न्यायबिन्दु -- धर्मकीर्ति, चौखम्बा संस्कृत सीरीज, वाराणसी। ४. न्यायसूत्रम् गौतम, चौखम्बा संस्कृत सीरीज, वाराणसी। ५. प्रमेयरत्नमाला - लघुअनन्तवीर्याचार्य, चौखम्बा संस्कृत सीरीज, वाराणसी। ६. प्रशस्तपादभाष्य चौखम्बा संस्कृत सीरीज, वाराणसी। ७. वैशेषिकसूत्र - कणाद निर्णयसागर प्रेस, बम्बई। ८. बृहस्पति सूत्र (चार्वाक दर्शन) ९. शावरभाष्य - आनन्दाश्रम, पूना। १०. सर्वदर्शन संग्रह - माधवाचार्य, चौखम्बा संस्कृत सीरीज, वराणसी। ११. सांख्य कारिका चौखम्बा संस्कृत सीरीज, वारासी। १२. सिद्धिविनिश्चय-आ. अकलंक, - टीका -अनंतवीर्य, भारतीयज्ञानपीठ, काशी। १३. षड्दर्शन समुच्चय - आ. हरिभद्र, भारतीय ज्ञानपीठ, काशी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy