SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ७. अथ- अवयवा: ‘प्रतिज्ञा हेतु-उदाहरणोपनयनिगमनानि अवयवाः'।' तत्र 'अनित्यः शब्दः ' इति प्रतिज्ञा। ‘उत्पत्तिधर्मकत्वात् - इति हेतु: । 'घटवत्' चोत्पत्तिधर्मकः शब्द इत्युपनयः । इत्युदाहरणम् । तथा ९. अथ निर्णय: तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम् । वैधम्र्योदाहरणेऽपि इह यदनित्यं न भवति तदुत्पत्तिधर्मकमपि न भवति, यथा आकाशम्, न च तथाऽनुत्पत्तिधर्मकः शब्द इति, तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम् । ८. अथ तर्कः संशयपूर्वको भवितव्यता - प्रत्ययस्तर्कः, यथा भवितव्यमत्र वाह्यालीप्रदेशे पुरुषेणेति । संशय तर्काभ्यामूर्द्धवं निश्चितप्रत्ययो निर्णयः । यथा लाटयवायम्। १०. अथ वादः त्रिस्र: कथा:- वादो जल्पो पक्षप्रतिपक्षपरिग्रहेण निर्णयावसानो वादः । - षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः १२. अथ वितण्डा ११. अथ जल्प: विजिगीषुणा सार्द्ध: 'छल- जाति - निग्रहत्स्थान - साधनोपालम्भो जल्पः । सप्रतिपक्षस्थापनाहीनो वितण्डा । १३. अथ हेत्वाभासः - अनैकान्तिकादयो हेत्वाभासाः । १४. अथ छलम् नवकम्बलो देवदत्त इत्यादिच्छलम् १५. अथ जातिः - दूषणाभासास्तु जातयः । १. न्यायसूत्र १।१।३२: Jain Education International ――――――― वितण्डा । तत्र शिष्याऽऽचार्ययोः २. न्यायसूत्र १।२।२। For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy