________________
सत्तमो परिच्छेदो
३३
येव सीहळवासिनो भिक्खू सक्कटगन्थे पगुणतं अवमञन्ति–'अयं थेरो धि नु तेपिटकं बुद्धसासनं जानाति मजे न सक्कटगन्थं' ति।
तेसं अवमञवचनं सुत्वा थेरस्स सहायवाणिजा तस्स आरोचेसुं।
थेरो तं सुत्वा ‘साधु साधू' ति वत्वा लङ्कादीपवासिनो संघराजमहाथेरस्स पटिवेदेसि-'भन्ते स्वे उपोसथदिवसे पुण्णमियं अहं पि सक्कटगन्थं भासिस्सामि; चतुपरिसा महाचेतियङ्गणे सन्निपातेतू' ति। सो पातो व परिसाय मज्झे सक्कटगन्थं दस्सेन्तो धम्मासनं आरुव्ह ठत्वा सक्कटगन्थेन इमा गाथायो अभासि
चत्तारो किर अच्छरिया अब्भुतधम्मा बुद्धघोसे सन्ति । कतमे चत्तारो? सचे भिक्खुपरिसा बुद्धघोसदस्सनाय उपसङ्कमति दस्सनेनस्स अत्तमना होति । तत्र च बुद्धघोसो धम्मं भासति भासितेन पिस्स अत्तमना होति। अतित्ता च भिक्खुपरिसा होति अथ खो बुद्धघोसो तुण्ही होति। सचे भिक्खुणीपरिसा उपासकपरिसा उपासिकापरिसा बुद्धघोसदस्सनाय उपसङ्कमति दस्सनेन पिस्स अत्तमना होति; तत्र चे बुद्धघोसो धम्मं भासति भासितेन पिस्स अत्तमना होति। अतित्ता व होति अथ खो बुद्धघोस तुण्ही होती ति। एवं चत्तारो अच्छरिया अब्भुतधम्मा बुद्धघोसे सन्ति आयस्मन्ते आनन्दे विय, तस्मा बुद्धघोसस्स देसनाकाले येव चतस्सो परिसा अत्तनो अत्तनो वत्थचेलकमुत्ताहारवलयादीनि मुञ्चित्वा धम्मपूजाय थेरस्स पादमूले विकरिंसु। वत्थादीनि पन पूजाभण्डानि किर सत्तहत्थमज्झिमहत्थिपिट्ठिपमाणानि होन्ति।
१. B.E.L. किन्नु For धि नु; .
२. S.D.P. महाचेतियस्स सन्तिके। ३. P and S.D.P. कथितानं;
४. Two texts गन्थे। ५. B.EL. उप्पज्जन्ति। &. B.F.L. uses the pural verb with fear in this and the following sentences,
and तत्थ for तत्र। ७. P. and S.D.P. have the following construction after सन्ति-चत्तारो अच्छरिया
अब्भुतधम्मा विय अयस्मन्ते आनन्दे सन्ती ति तस्मा, Sc. ८. B.EL. पूजेन्तो। ९. P. and S.D.P. omit पिट्ठि। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org