SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ छट्ठमो परिच्छेदो ततो पट्ठाय थेरो लंकादीपवासिसंघराजमहाथेरस्स वन्दनत्थाय गतो। सो च तं वन्दित्वा संघराजमहाथेरस्स सन्तिके अभिघम्मविनये सिक्खन्तानं भिक्खून पच्छतो एकमन्तं निसीदि। __ अथेकस्मिं दिवसे संङ्घराजा भिक्खूनं सिक्खन्तो अभिधम्मे गण्ठिपदं पत्वा तस्स च गण्ठिपदस्स अधिप्पायं अपस्सित्वा अजानित्वा मूल्हो हुत्वा भिक्खू उय्योजेन्तो अन्तोगब्भं पविसित्वा तं गण्ठिपदं विचारेत्वा निसीदि। तस्स पन पविसनकाले येव बुद्धघोसो अभिधम्मे गण्ठिपदं अजानन्तं महाथेरं अत्वा उट्ठायासना उपस्सेय्यफलके गण्ठिपदस्स अत्थञ्च अधिप्पायञ्च लिखित्वा ठपेत्वा व अत्तनो नावं गतो।। तस्स पन गण्ठिपदस्स अत्थं पुनप्पुनं चिन्तेन्तस्स अत्थञ्च अधिप्पायञ्च अजानित्वा गब्भतो निक्खमन्तस्स निसिन्नकाले येव तं अक्खरं पाकटं अहोसि। दिस्वा च पन तापसे पुच्छि—“इदं अक्खरं नाम केन लिखितं'' ति। तापसा आहंसु–'भन्ते आगन्तुकेन भिक्खुना तं लिखितं भविस्सती ति'। 'सो कुहिं गतो ति' वत्वा “तुम्हे परियेसित्वा तं गहेत्वा मय्हं दस्सेथा' ति तापसे आणापेसि। तापसा परियेसमाना पस्सित्वा तं आराधेत्वा संघराजस्स दस्सेसुं। सो पि संघराजा “इदं किर अक्खरं नाम तया लिखितं' ति पुच्छित्वा 'आम भन्ते' ति वुत्ते 'तेन हि तया तीहि पिटकेहि भिक्खुसंघो सिक्खितब्बो' ति भिक्खुसंघस्स पटिनिय्यादेति।' बुद्धघोसो पि तं पटिक्खिपि—" नाहं भन्ते भिक्खुसंघे सिक्खनत्थाय जम्बुदीपतो लङ्कादीपं आगतो बुद्धसासनं पन सीहलभासाय परिवत्तेत्वा मागधभासाय लिक्खनत्थाय आगतो" ति अत्तनो आगतकारणं तस्स आरोचेसि । १. the reading of this sentence in P. and S.D.P. is as folliws- " सो पि सङ्घराजा पुट्ठो' इदं किर अक्खरं नाम तया लिखितं ति; 'आम भन्ते' ति आह; सो पुट्ठो तेन पुट्ठस्मिं 'पकतिया तीहि पिटकेहि भिक्खुसङ्घा सिक्खितब्बा' ति वत्वा भिक्खुसङ्घ तस्स पटिवेदेसि।' २. This sentences appears as follows in P. and S.D.P.- बुद्धघोसो पि तं पटिक्खिपि 'नाहं भन्ते भिक्खुसङ्के सिक्खितुं इच्छामि; लङ्कादीपं आगतोम्हि' ति आह; ‘कस्मा, अहं पन जम्बुदीपवासि; तथागत बुद्धसासनं सीहलभासतो परिवत्तित्वा मागधभासाय लिखिस्सामि मन्ता गतो'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy