SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ततियो परिच्छेदो अथेकदिवसे रहोगतस्स पटिसल्लीनस्स चेतोपरिवतक्को उदपादि — 'महं पञ्ञा बुद्धवचनेन अधिकतरो उदाहु उपज्झायस्स अधिकतरो” ति । तदा सो उपज्झायो महाखीणासवो चेतसा चेतोपरिविितक्कमय – “एतरहि बुद्धघोस तव तक्को महं न रुच्चति; यदि त्वं वितक्केसि समणसारुप्पो नाम न होति; खमापेहि मे खिप्पं" ति आह । - सो पि उपज्झायस्स वचनं सुत्वा भीतचित्तो संवेगपत्तो तञ्च अभियाचित्वा — “अयं मम सावज्जो, खमथ मे भन्ते" ति आह । उपज्झायो – “यदि त्वं खमसि मय्हं त्वं लङ्कादीपं गन्त्वा बुद्धवचनं सीहलभासतो अपनेत्वा मागधभासाय करोहि; तदाहं तया खमितो भविस्सामी” ति वत्वा तुम्ही अहोसि | सो आह—“यदि त्वं इच्छसि मय्हं लङ्कादीपं गन्तुं इच्छामि, भन्ते याव पितरं मिच्छादिट्ठितो मोचेस्सामि ताव अधिवासेही” ति; वत्वा च पन उपज्झायं आपुच्छित्वा अत्तनो गेहं गतो । केसीब्राह्मणो अत्तनो पुत्तं दिस्वा चिन्तेसि – “इदानि मम पुत्तो गिहि भविस्ससि मय्हं पुत्तस्स मुखञ्च पसीदती” ति । तुट्ठो तं पुच्छि — " इदानि विब्भमित्वा गिहि भविस्सती" ति । सो तं सुत्वा तुम्ही अहोसि । सो अत्तनो वसनट्ठानं गन्त्वा द्वे गब्भकुटियो कारेत्वा उपरि इट्ठकाहि छदनं कत्वा मत्तिकाहि लिम्पापेत्वा व बदरेन सङ्घारेत्वा एकस्मिं गब्भे अन्तो च बहि च द्वे अग्गलानि योजेत्वा अग्गिकपालतण्डुलोदकखीरदधिसप्पिआदीनि च ठपेत्वा यन्तं योजेत्वा अत्तनो पितरं अन्तोगब्भं पविसापेत्वा यन्तयुत्तेन द्वारं पिदहापेसि । केसीब्राह्मणो पुच्छि - "तात अहं ते पिता, कस्मा एवं करोसी" ति । सो आह - "सच्चं मे त्वं पिता असि, अपि च त्वं मिच्छादिट्ठिको बुद्धसासने अपसन्नो असद्धकोसि, तस्मा एवं दण्डं अकासिं” ति। १. P. and B.F.L. भित्तीसु । २. B.F.L. has ‘आसनं पत्थरित्वा' For 'व बदरेन सङ्घरेत्वा' । ३. S.D. P. has कप्पल for B.FL. adds सक्कर before खीर । ४. B.F.L. असद्धो अहोसि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy