SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ दुतियो परिच्छेदो ततो पट्ठाय ब्राह्मण घोसकुमारस्स वेदं उग्गण्हन्तस्स दिवसे दिवसे च छसहस्सवेदपदानि वाचुग्गतानि होन्ति। अथेकदिवसे केसीब्राह्मणसहायो महाथेरो अत्तनोपकतिया भोजनत्थाय गेहं गन्त्वा गेहमज्झे तिट्ठति। अथेको माणवो घोसब्राह्मणकुमारस्स आसनं आहरित्वा पञापेत्वा महाथेरस्स अदासि। महाथेरो उपेक्खकोव हुत्वा घोसब्राह्मणकुमारस्स आसने निसीदि। अथ खो घोसब्राह्मण-कुमारो तं महाथेरं अत्तनो आसने निसिन्नं दिस्वा अतिविय कोधो हुत्वा पहटनमुट्ठ-भुजगो विय अहोसि। सो तं कुज्झित्वा अविसहन्तो महाथेरं अक्कोसि-“अयं मुण्डसमणो अलज्जी अत्तनो पमाणं न जानाति; कस्मा मे पिता भोजनं दापेसि; किन्नु अयं इमं वेदं जानाति उदाह अचं मन्तं जानती' ति। परिभासित्वा च पन एवं चिन्तेसि—“अहं भुत्ताविओणितपत्तपाणिं मुण्डसमणं इमं वेदं पुच्छिस्सामी' ति। ___अथ सो महाथेरं भुत्ताविओणितपत्तपाणिं निसिन्नं पुच्छि— “भन्ते मुण्ड त्वं वेदं जानासि उदाहु अझं मन्तं ति। ___ महाथेरो तं सुत्वा अतिविय हट्ठतुट्ठो हुत्वा आह-" तात घोस अहं तुम्हाकं वेदं जानामि, अखं मन्तं पि जानामी' ति। सो आह— “यदि वेदं जानाति त्वं सज्झायं करोही' ति अथ महाथेरो तयो वेदे सज्झायित्वा तिण्णं वेदानं आदिमज्झन्तं आमसित्वा पण्डितेन विनिवेदं जटसुत्तं गुळमिव वेदं सुसण्ठपेत्वा सज्झायि। सज्झायनावसाने अत्तनो कमण्डलुना उदकेन मुखं विखालेत्वा व निसीदि। सो तं दिस्वा लज्जी हुत्वा पुनाह-“भन्ते मुण्ड अहं तव मन्तं जानितुं इच्छामि; तव मन्तं सज्झाही'' ति। महाथेरो तं पसादेन्तो अभिधम्ममातिकं सज्झायि-कुसलाधम्मा, अकुसला धम्मा, अब्याकता धम्मा” ति। आदितो व तिण्णं मातिकानं अत्थं विभजन्तो आह-"तात घोस कुसलं नाम अनवज्जिट्ठविपाकलक्खणं अकुसलविद्धंसनरसं . १. P. सट्ठि for छ २. B.EL. भुजगिंदो। ३. S.D.P. has पो निहतः नीहट for ओणित; ४. S.D,P. adds किं। ५. S.D.P. and P. omit हट। ६. S.D.P. आसस्सित्वा।। ७. कमण्डलुनोदकेन; S.D.P. ८. कमण्डलुनोदकेन; S.D.P. ९. B.EL. and S.D.P. have पिभज्जन्तो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy