SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ सच्चसलेपे [ततियो १८३. १८४. १८५. १८६. १८७. कामीनं तु तदालम्बं, भवङ्ग तु ततो सिया । अविभूते परित्ते च', भवङ्गं जवतो भवे ।।६८।। अविभूते विभूते च, परिते अपरित्तके । जवा येव भवङ्गं तु, ब्रह्मानं चतुगोचरे ।।६९ ।। महग्गतं पनारब्भ, जविते दोससंयुते । विरुद्धत्ता भवङ्ग न', किं सिया सुखसन्धिनो ।।७० ।। उपेक्खातीरणं होति, परित्तेनावज्जं कथं । नियमो न विनावज्जं', मग्गतो फलसम्भवा ।।७१ ।। महग्गतामला" सब्बे, जवा गोत्रभुतो" सियुं । निरोधा च फलुप्पत्ति, भवङ्ग जवनादितो ।।७२ ।। सहेतुसासवा पाका, तीरणा द्वे चुपेक्खका । इमे सन्धि" भवङ्गा च, चुति चेकूनवीसति ।।७३ ।। द्वे द्वे आवज्जनादीनि, गहणन्तानि तीणि तु । सन्तीरणानि एकं व, वोट्ठब्बमिति" नामकं ।।७४।। अट्ठ काममहापाका", तीणि सन्तीरणानि च । एकादस भवन्तेते, तदारम्मणनामका ।।७५ ।। कुसलाकुसलं सबं, क्रिया चावज्जवज्जिता । फलानि पञ्चपञ्जास', जवनानि भवन्तिमे ।।७६ ।। इति२३ सच्चसङ्केपे चित्तपवत्तिपरिदीपनो नाम ततियो परिच्छेदो२४। १८८. १८९. १९०. [R14] १९१. १-२. चापरित्ते-रो। ३. चापरित्तके-रो। ४-५. भवङ्गन्ता-रो। ६. सुखसन्धिते-रो। ७. उपेक्खा तीरणं-रो। ८. परित्ते नावज्ज-रो। ९. विना वज्ज-रो। १०. महग्गता मला-रो। ११. गोत्रभुतो-रो। १२. सहेतु सासवा-रो। १३-१४. सन्धिभवङ्गा-रो। १५. चेकून वीसति-रो। १६-१७. एकञ्च-रो। १८-१९. वोट्टब्बमितिनामकं-म। २०-२१. अट्ठकाममहापाका-रो। २२. पञ्च पञ्जास-रो। २३-२४. चित्तप्पवत्तिविभागो नाम ततियो परिच्छेदो-रो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy