SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २२ १६२. १६३. १६४. १६५. १६६. १६७. १६८. १६९. [ B16] १७०. १७१. १७२. [ R13 ] सच्चसपे कामे सरागिनं कम्म-निमित्तादि चुतिक्खणे । खायते मनसो येव, सेसानं कम्मगोचरो || ४७।। Jain Education International १ - २. जवोभवे - रो | ४. विसयादि नवच्छादन मनक्खिपकेहि रो । ५. न मनम्पि - रो | ६-७. कुसलावभवन्तिह - रो । ९. पुब्बचित्ततो-रो । उपट्ठितं तमारब्भ, पञ्चवारं जवो' भवे' / तदालम्बं ततो तम्हा, चुति होति जवेहि वा ।। ४८ ।। अविज्जातण्हासङ्घार-सहजेहि अपायिनं । विसयादीनवच्छादि-नमनक्खिपकेहि तु ।।४९।। ४ ५ अप्पहीनेहि सेसानं, छादनं नमनम्पि च । ७ खिपका पन सङ्घारा, कुवन्ति ।। ५० ।। किच्चत्तये कते एवं, कम्मदीपितगोचरे । तज्जं वत्युं सहुप्पन्नं, निस्साय वा न वा तहिं ।। ५१ ।। तज्जा सन्धि सिया हित्वा, अन्तरतं भवन्तरे । अन्तरत्तं विना दूरे, पटिसन्धि कथं भवे ।। ५२ ।। इहेव कम्मतण्हादि-हेतुतो १० चित्तं दूरे सिया दीपं पटिघोसादिकं यथा ।। ५३ ।। नासञ चवमानस्स, निमित्तं न चुती च यं । उद्धं सन्धिनिमित्तं किं, पच्चयो पि कनन्तरो ।।५४।। पुब्बभवे चुति दानि, कामे जायनसन्धिया । अञ्ञचित्तन्तराभावा, होतानन्तरकारणं ।।५५ ।। भवन्तरकतं कम्मं, यमोकासं लभे ततो । होति सा सन्धि तेनेव, उपट्ठापितगोचरे ।। ५६।। यस्मा चित्तविरागत्तं, कातुं नासक्ख सब्बसो । तस्मा सानुसयस्सेव, पुनुपपत्ति सिया भवे ।। ५७।। [ ततियो ३. अविज्जा तहा सङ्घारसहजेहि-ये । ८. कम्मतण्हादि हेतुतो-रो । १०. क्वनन्तरो - रो । For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy