SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ नामरूपसमा सु सोमनस्ससहगतं पञ्चद्वारे सन्तीरणं छद्वारे तदारम्मणञ्च करोति । इमानि द्वे द्विट्ठानिकानि । पञ्च रूपावचरविपाकचित्तानि चत्तारि अरूपावचरविपाकचित्तिानि ब्रह्मलोके पटिसन्धि भवङ्गं चुति च होन्ति । इमानि नव तिट्ठानिकानि । अटठ कामावचरमहाविपाकचित्तानि देवमनुस्सेसु पटिसन्धि भवङ्ग छद्वारे तदारम्मणं चुति च होन्ति । इमानि अट्ठ चतुट्ठानिकानि । कुसलविपाका हेतुकमनोविज्ञानधातु उपेक्खा सहगतं मनुस्सेसु जच्चन्धजातिबधिरादीनं पटिसन्धि भवङ्ग पञ्चद्वारे सन्तीरणं छद्वारे तदारम्भणं चुति च होति । अकुसलविपाकाहेतुकमनोविज्ञानधातु उपेक्खासहगतं चतुसु अपायेसु पटिसन्धि भवङ्ग, पश्चद्वारे सन्तीरणं छद्वारे तदारम्मणं चुति च होति । इमानि द्वे पञ्चट्ठानिकानि । अट्ठ कामावचर- विपाकचित्तानि द्वे उपेक्खासहगत विपाकाहेतुकमनोविञ्ञाणधातुयो च कामावचर - कम्मं वा कम्मनिमित्तं वा गतिनिमित्तं वा गहेत्वा पटिसन्धि होन्ति । पञ्च रूपावचरविपाकचित्तानि चत्तारि अरूपावचर- विपाकचित्तानि यस्स यस्स कुसलस्स झानस्स यं यं आरम्भणं तं तं आरम्मणं गत्वा ब्रह्मलोके पटिसन्धि होन्ति, इमानि एकूनवी पति पटिसन्धि चित्तानि होन्ति । एतानि येव पवत्तिक्खणे भवङ्गानि चुतिक्खणे चुति च होन्ति । अट्ठ कामावचरविपाकवित्तानि तिस्सो विपाका हेतुकमनोविञ्ञाणधातुयो च जवनचित्तानं अनन्तरा तदारम्मणानि हुत्वा कामावचरसत्तानमेव जायन्ति; इमानि एकादस तदारम्मणचित्तानि । कामावचरकुसलानि चत्तारि सोमनस्स सहगतानि, अकुसलानि चत्तारि सोमनस्ससहगतानि, पञ्च किरियचित्तानि सोमनस्ससहगतानीति इमानि तेरस हसनचित्तानि; तेसु पुथुज्जनानं अट्ठसु कुसलाकुसले सु हसनं उप्पज्जति; सेक्खानं द्वे दिट्ठिगतानि अपनेत्वा छसु हसनं उप्पज्जति; अरहन्तानं पन पञ्चसु किरियचित्तेसु हसनं उप्पज्जति । अट्ठ कामावचर-कुसल चित्तानि द्वादस अकुसल चित्तानि, दस किरियचित्तानि, वीणासवस्स अभिज्ञाचित्तं, सेवखपुथुज्जनानं अभिज्ञाचित्तञ्चेति इमानि द्वत्तिस चित्तानि रूपं समुट्ठा पेन्ति, इरियापथं सन्नामेन्ति, विञ्ञत्ती जनयन्ति । पञ्च रूपावचरकुसलानि, पञ्च किरियचित्तानि चत्तारि अरूपावचरकुसलानि, चत्तारि १. S. वचरे कम्मं । २. B. Inserts च । Jain Education International For Private & Personal Use Only संकाय पत्रिका - २ www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy