SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रमणविद्या-२ सक्कायदिट्ठि-विचिकिच्छा-सीलब्बतपरामासतिदोसप्पहानकर सोतापत्तिमग्गचित्तं । कामरागब्यापादानं तनुत्तकरं सकदागामिमग्गचित्तं । कामरागब्यापादानं निरवसेसपहानकरं अनागामिमग्गचित्तं । रूपराग-अरूपराग-मान-उद्धच्च-अविज्जानं अनवसेसपहानकरं अरहत्तमग्गचित्तन्ति इमानि चत्तारि लोकुत्तरकुसलचित्तानि । इमानि एकवीसति कुसलचित्तानि । अकुसलचित्तानि तिविधानि । अट्ठ लोभसहगतचित्तानि, द्वे पटिघसम्पयुत्तचित्तानि', द्वे एकहेतुकचित्तानीति । तत्थ सोमनस्ससहगतं दिट्ठिगत-सम्पयुत्तं असङ्खारिकमेकं, ससङ्घारिकमेकं; सोमनस्ससहगतं दिट्ठगतविप्पयुत्तं असङ्घारिकमेकं, ससङ्खारिकमेकं; उपेक्खासहगतं दिट्ठिगत-सम्पयुत्तं असङ्खारिकमेकं, ससङ्घारिकमेकं; उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं असङ्घारिकमेकं, ससङ्घारिकमेकं ति इमानि अट्ठ लोभसहगतचित्तानि । दोमनस्ससहगतं पटिघसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं ति इमानि द्वे पटिघसम्पयुत्तचित्तानि । विचिकिच्छासहगतं एकं, उद्धच्चसहगतं एकं ति इमानि द्वे एकहेतुकचित्तानि। इमानि द्वादस अकुसलचित्तानि । विपाकचित्तानि चतुब्बिधानि, काम-रूपारूप-लोकुत्तरभूमिवसेन, तेवीसति कामाव वरविपाकचित्तानि, तानि दुविधानि होन्ति : कुसलविपाकानि अकुसलविपाकानि चेति । कुसलविपाकानि सोलस, अकुसलविपाकानि सत्त; कुसलविपाकानि दुविधानि अहेतुकानि सहेतुकानि चेति । अहेतुकानि अट्ठ, सहेतुकानि अट्ठ । तत्थ उपेक्खासहगतं कुसलविपाकं चक्खुविआण, तथा सोतविचाणं, घानविआणं, जिव्हाविआणं, सुखसहगतं कायविज्ञाणं, कुसलविपाकाहेतुकमनोधातु उपेक्खासहगतं सम्पटिच्छनं, कुसलविपाकाहेतुकमनोविज्ञाणधातु-सोमनस्ससहगतं सन्तीरणं, कुसलविपाकाहेतुक-मनोविज्ञाणधातु-उपेक्खासहगतं सन्तीरणन्ति इमानि अट्ठ अहेतुककुसलविपाचित्तानि । सोमनस्ससहगतं नाणसम्पयुत्तं असङ्घारिकमेकं, ससङ्घारिकमेकं; सोमनस्ससहगतं आणविप्पयुत्तं असङ्खारिकमेकं ससङ्खारिकमेकं; उपेक्खासहगतं आणसम्पयुतं १. B. परमासादि (दुप्पाठा). २. S. Omits. ३. S. -युत्तानि चित्तानि. संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy