SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रमण विद्या-२ अयं अनुमोदितब्बकथा । अपं पनेत्थ मेत्तापुब्बङ्गमधम्मकथा चेव तुम्हेहि च याव जीवं अनुस्सरितब्बकथा च । तुम्हे पन पुब्बकानं सप्पुरिसानं धम्मविनयगरुकानं गतमग्गसंखाते चारित्ते अनुगता'ति मयं माम । पुब्बे किर पुनब्बसुकुटिम्बियपुत्तो तिस्सत्थेरो महासमुद्दस्स परतीरं गन्त्वा बुद्धवचनं उग्गाहाति । काठाने पि पुच्छति । तथा पि सम्मोहविनोदनी-अट्ठकथायं अरहत्तपत्तिया पुनब्बसुकुटिम्बियपुत्तस्स तिस्सत्थेरस्स पटिसम्भिदा विसदा अहेसुं । सो किर तम्बपण्णिदीपे बुद्धवचनं उग्गण्हित्वा परतीरं गन्त्वा योनकधम्मरक्खितत्थेरस्स सन्तिके बुद्धवचनं उग्गण्हित्वा आगच्छन्तो नावाभिरूहनतित्थे एकस्मि पदे उप्पन्नकङ्खो योजनसतमग्गं निवत्तित्वा आचरियस्स सन्तिकं गच्छन्तो अन्तरामग्गे एकस्स कुटिम्बिकस्स पण्हं कथेसीति आगता। पुब्बकानं सप्पुरिसानं कुलवंसे पवेणियं ठितेहि तुम्हेहि सीहलदीपवासीहि मम आरोचिते सीमाविनिच्छये सीहलदीपं सम्पत्ते पस्सित्वा अनुमोदितब्बा एव । ___ इदानेव मयं सीहलदीपवासी भिक्खू बुद्धस्स अनुमतिया अविपरीतं यथाभूतं सिक्खिस्सामा'ति । ___ अम्हाकं वचनं सच्चं तुम्हाकं वचनं सच्चति विवादो न कातब्बो । विवादो हि महा आदीनवो । कलहे विवादे अभिरतो आधनागाही. दुप्पटिनिस्सग्गी भिक्खु भगवता सुभासितस्स अत्थस्स विजानने सम्मोहेन आवुतो निबुतो पटिच्छादितो पेसलेहि भिक्खूहि यथाधम्मं अक्खातं पि न विजानाति । सम्मासम्बुद्धेन देसितं धम्मविनयं पि न विजानाति । भावितत्तानं भावितमग्गकिच्चपरिनिट्टिते खीणासवे च अरियपुग्गले च कल्याणपुथुज्जने च विहेसं करोन्तो अविज्जासंखातेन वट्टमूलेन पुरक्खतो पेसितो पयोजितो हुत्वा दिठे 'व धम्मे चित्तविघातसंखातं संकिलेसञ्च न विजानाति आयति निरयसंपापकं निरयगामी-अकुसलसंखातं मग्गं न विजानाति तादिसको'व सो भिक्खु हवे एकन्तेन चतूसु अपायेसु भेदं विनिपातं समापन्नो होति । एकमातुगब्भतो सङ्कमित्वा एकमातुगन्भं पुनप्पुनं समापन्नो होति । एकलोकन्तरिकनिरयतो सङ्कमित्वा एकं लोकन्तरिकनिरयं पुनप्पुनं समापन्नो होति । इतो परलोकं गन्त्वा नानप्पकारं सकलदुक्खं निगच्छति फुसति ! वुत्तं हेतं भगवता "कलहाभिरतो भिक्खु मोहधम्मेन आवटो, अक्खातं पि न जानाति धम्मं बुद्धेन देसितं । संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy