SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२६ अवचूरिजुदो दवसंगहो इदानीं सिद्धो ध्येय इत्याह___51) गट्ठकम्मदेहो लोयालोयस्स जाणओ ट्ठा । पुरिसायारो अप्पा सिद्धो झाएह लोयसिहरत्थो॥ झाएह ध्यायत यूयं कोऽसौ, अप्पा आत्मा, किं विशिष्टः सिद्धो अशरीरः, पुनः किं विशिष्टः लोयग्गसिहरत्थो लोकाग्रशिखरस्थितः, पुनः किं विशिष्टः, गट्टकम्मदेहो नष्टाष्टकर्मस्वरूपः इत्थंभूतः, पुनः कथंभूतः, लोयालोयस्स जाणो दट्ठा लोकान्ततिसमस्तवस्तुज्ञायको दृष्टा च युगपद् कीदृगाकारो ध्येयः, पुरिसायारो णियतसिद्धपुरुषप्रतिमानराकृतिरूपः। इदानीमाचार्यो ध्येय इत्याह52) दंसणणाणपहाणे वीरियचारित्तवरतवायारे । अप्पं परं च जुंजइ सो आयरिओ मुणी झेओ॥ अप्पा इति अध्याहार्यः झेओ ध्यातव्याः, कोऽसौ अप्पा स्वात्मा कथंभूतः किमितिभणित्वा, सो आइरिओ मुणी स आचार्यो मुनिरहं एकः, जो, अप्पं परं च जुजइ य आत्मा परं च संबंधं करोति । क्व, वोरियचारित्तवरतवायारे वीर्याचारचरित्राचारवरतपश्चरणाचारो, किं विशिष्टः दसणनाणपहाणे दर्शनज्ञानप्रधाने, यत्र तस्मिन् दर्शनज्ञानप्रधाने दर्शनपूर्वकेषु सिद्धिरिति भावः। इदानीमुपाध्यायो ध्येय इत्याह53) जो रयणत्तयजुत्तो णिच्चं धम्मोवएसणे जिरदो। सो उवज्झाओ अप्पा जदिवरवसहो णमो तस्स ॥ झेओ इत्यध्याहार्य सो उवज्झाओ अप्पा स उपाध्यायः स्वात्मा ध्येयः, किं विशिष्टः, जदिवरवसही यतिवरवृषभः प्रधानः, णमो तस्स नमस्कारोऽस्तु तस्मै सः कः, जो रयणत्तयजुत्तो यो रत्नत्रययुक्तः, पुनः किं विशिष्टः, पिच्चं धम्मोवएसणे जिरदो नित्यं धर्मोपदेशने निरतः। साधुर्येय इत्याह 54) दसणणाणसमग्गं मग्गं मोक्खस्स जो हु चारित्तं । ___साधयदि णिच्च सुद्धं साहू स मुणी णमो तस्स ॥ झेओ अप्पा इत्यध्याहार्य, झेओ ध्यातव्यः, कोऽसौ स्वात्मा किं स्वरूपो भणित्वा, साहू स मुणी साधुः सः मुनिः गमो तस्स नमस्कारोऽस्तु तस्मैः सः कः, जो हु संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy