SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कसायपाहुडसुत्तं ११९ 76) णियमा लदासमाणो दारुसमाणो अणंतगुणहीणो। सेसा कमेण हीणा गुण णियमा अणतेण ।। 77) णियमा लदासमाणो अणुभागग्गेण वग्गणग्गेण । सेसा कमेण अहिया गुणेण णियमा अणंतेण ।। 78) संधीदो संधी पुण अहिया णियमा च होइ अणुभागे । हीणा च पदेसग्गे दो वि य णियमा विसेसेण ।। 79) सव्वावरणीयं पुण उक्कस्स होइ दारुअसमाणे । हेठा देसावरणं सव्वावरणं च उवरिल्लं ।। 80) एसो कमो य मागे मायाए णियमसा दु लोभे वि । सव्वं च कोहकम्मं चदुसु ठाणेसु बोद्धव्वं ।। 81) एदेसिं ट्ठाणाणं कदमं ठाणं गदीए कदमिस्से । बद्वं च बज्झमाणं उवसंतं वा उदिण्णं वा ।। 82) सण्णीसु असण्णीसु य पज्जत्ते वा तहा अपज्जत्ते । सम्मत्ते मिच्छत्ते य मिस्सगे चेव बोद्धव्या ।। विरदीए अविरदीए विरदाविरदे तहा अणागारे । सागारे जोगम्हि य लेस्साए चेव बोद्धव्वा ।। 84) कं ठाणं वेदंतो कस्स वा ट्ठाणस्स बंधगो होइ । कं ठाणमवेदंतो अबंधगो कस्स ठाणस्स । 85) असण्णी खलु बंधइ लदासमाणं दारुयसमगं च । सण्णी चदुसु विभज्जो एवं सव्वत्थ कायव्वं ।। कोहो य कोवरोसो य अक्खमसंजलणकलहवड्ढी य । झंझा दोसविवादो दस कोहेयट्ठिया होति ।। 87) माणमददप्पथंभो उक्कासपगास तध समुक्कस्सो । __ अत्तुक्करिसो परिभवउस्सिददसलक्खणो माणो । 88) माया य सादिजोगो णियदी वि य वंचणा अणुज्जुगदा । गहणं मणुण्गमग्गणकक्ककुहकगृहणच्छण्णो । संकाय-पत्रिका-२ 83) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy