SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११७ कसायपाहुडसुत्तं 50) उगुवीसट्ठारसयं चोद्दस एक्कारसादिया सेसा । एदे सुण्णट्ठाणा णवंसए चोद्दसा होति ।। 51) अट्ठारस चोद्दसयं ट्ठाणा सेसा य दसगमादीया । एदे सुण्णट्ठाणा बारस इत्थीसु बोद्धव्वा ।। 52) चोद्दसग णवगमादी हवंति उवसामगे च खवगे च । एदे सुण्णठाणा दस वि य पुरिसेसु बोद्धव्वा । 53) णव अट्ठ सत्त छक्कं पणग दुगं एक्कयं च बोद्धव्वा । एदे सुण्णट्ठाणा पढमकसायोवजुत्तेसु ॥ 54) सत य छक्कं पणगं च एक्कयं चेव आणुपुत्रीए । एदे सुण्णटठाणा विदियकसायोवजुत्तेसु ।। 55) दिढे सुण्णासुण्णे वेदकसाएसु चेव ठाणेसु । मग्गणगवेसणाए दु संकमो आणुपुव्वीए ।। 56) कम्मंसियट्ठाणेसु य बंधट्ठाणेसु संक्रमट्ठाणे । एक्केक्केण समाणय बंधेण य संकमट्ठाणे ॥ 57) सादि य जहण्णसंकमकदिखुत्तो होइ ताव एक्केक्के । अविरहिदसांतरं केवचिरं कदिभागपरिमाणं ।। 58) एवं दब्वे खेत्ते काले भावे य सण्णिवादे य । संकमणयं णयविदू णेया सुद-देसिदमुदारं ।। 59) कदि आवलियं पवेसेइ कदि च पविस्संति कस्स आवलियं । खेत्त-भव-काल-पोग्गल-ट्ठिदिविवागोदयखयो दु ।। को कदमाए ट्ठिदीए पवेसगो को व के य अणुभागे। सांतरणिरंतरं वा कदि वा समया दु बोद्धव्वा ॥ 61) बहुगदरं बहुगदरं से काले को णु थोवदरग वा। अणुसमयमुदीरेंतो कदि वा समये उदीरेदि । 62) जो जं संकामेदि य ज बंधदि जं च जो उदीरेदि । तं केण होइ अहियं ट्ठिदि-अणुभागे पदेसग्गे ॥ संकाय-पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy