SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 14) 15) ११४ श्रमणविद्या 12) तिण्णि य चउरो तह दुग चत्तारि य होंति चउक्कं च । दो पंचेव य एक्का अण्णा एक्का य दस दो य ॥ 13) पेज्ज-दोसविहत्ती द्विदि अणुभागे च बंधगे चेय । वेदग-उवजोगे वि य चउट्ठाण-वियंजणे चेय ।। सम्मत्त-देसविरयी संजम-उवसामणा च खवणा च । दसण-चरित्तमोहे अद्धापरिमाणणिद्देसो ।। आवलिय-अणायारे चक्खिदिय-सोद-धाण-जिब्भाए । मण-वयण-काय-पासे अवाय-ईहा-सुदुस्सासे ।। 16) केवलदसण-णाणे कसाय-सुक्केक्कए पुधत्ते य । पडिवादुवातय-खतए संपराए य ।। 17) माणद्धा कोहद्धा मायद्धा तह य चेव लोहद्धा । खुद्धभवग्गहणं पुण किट्टीकरणं च बोद्धव्वा ।। 18) संकामण-ओवट्टण-उवसंतकसाय-खीणमोहद्धा । उवसातय-अद्धा खत-अद्धा य बोद्धव्वा ।। 19) णिव्वाधादेणेदा होंति जहण्णाओ आणु पुव्वीए । एत्तो अणाणुपुवी उक्कस्सा होंति भजियव्वा । 20) चक्खू सुदं पुधत्तं माणोवाओ तदेव उवसंते । उवसातय-अद्धा दुगुणा सेसा हु सविसेसा ।। 21) पेज्जं वा दोसो वा कम्मि कसायम्मि कस्स व णयस्स । दुट्ठो व कम्मि दव्वे पियायदे को कहिं वा वि ।। 22) पयडीए मोहणिज्जा विहत्ती तह टिदीए अणुभागे । उक्कस्समणुक्कस्सं झोणमझीणं च ठिदियं वा ।। कदि पयडीयो बंधदि दिदि-अणुभागे जहण्णमुक्कस्सं । संकामेइ कदि वा गुणहीणं वा गुणविसिटुं ।। 24) संकम-उवक्कमविही पंचविहो चउविहो य णिक्खेवो । णयविहि पयदं पयदे च णिग्गमो होइ अट्ठविहो । 23) कति संकाय-पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy