SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 82 Ram Prakash Poddar 3 मनुस्मृति 1 88-91 4, 151-56 5 श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ...भगवद्गीता III 35 स्वधर्म मपि चावेस्य नं विकम्पितुमर्हसि । धाद्धि युद्धाच्छ्रेयोन्यत्क्षत्रियस्य न विद्यते ॥...भगवद्गीता II 31 6 दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् । .. महामारत शान्ति XXIII 74 7 मनु. IX 323 8 यथा वायु समाश्रित्य सर्वे जीवन्ति जन्तवः । तथा गृहस्थमाश्रित्य वर्तन्ते सर्वमाश्रमाः ॥ . मनु III 77 9 मनु. VI 35-37 10 महा. आदि. XIII 19-25 11 मनु. II 26 12 जं त्विम धर्म माहुर्धनादेष प्रवर्तते । अर्थेभ्योहि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्त्तन्ते पर्वतेभ्य इवापगाः ॥-अर्जुन, महा. शान्ति VIII 12-16 13 नायाधम्मकहाओ I-5 ( थावच्चापुत्त + सुदंसण) I-8 (मल्ली+चोकूखा ) 14 न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्म न चास्य व्रतमादिशेत् ॥...मनु. IV 80 सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥...मनु. VII 85 15 पञ्चदिव्यानि तहियं गन्धोदयपुप्फवासं दिव्वा तर्हि वसुहारा य वुठा । .. पहयाओ दुन्दुहीओ सुरेहिं आगासे अहो दाणं च घुट्ठ ॥.. उत्तर XII 36 16 सक्वं खु दीसइ तवोविसेसं न दीसई जाइविसेस कोई । सोवागपुत्तं हरिएससाहु जस्सेरिसा इड्डि महाणुभागा ।। . उत्तर XII 37 17 तवो जोई जीवो जोइठाणं जोगा सुया सरीरं कारिसंगं । कम्मं एहा संजमजोगसंती होम हुणामि इसिणं पसत्थं ॥...उत्तर. XII 44 18 धम्मे हरए बम्मे सन्तितित्थे अणाविले अत्तपेसन्नलेसे । __ जहिं सिणाओ विमलो विसुद्धो सुसीइभूओ पजहामि दोसं ॥ .. उत्तर. XII 46 19 Vide सर्वार्थसिद्धिटीका of कमलसंयम उपाध्याय - वेयाणं च मुहं बूहि बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि बूहि धम्माण वा मुहं ॥... उत्तर XII 14 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy