SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ संपा० मुनि शोलचन्द्रविजय पाठान्तरो १ 'तत्रेदं प्रथमतो व्युत्पित्सुभि' खे० ॥ २ श्वे० प्रती 'तन्मात्रस्यैव' पदस्य 'घटमात्रस्यैव' इत्यर्थः टिप्पण्यां कृतोऽस्ति । ३ खे० प्रतौ 'किमपि न कार्य' इत्यत्र सन्नपि 'न' कारः केनचिदभ्यासिना दूरीकृतो दृश्यते ॥ ४ अत्र 'कालादीनां साधारणकारणत्वमुपदिश्यते घटं प्रति चोच्यते' इति वाक्यस्यायं रहस्यार्थः -एकाधिककार्याणां यदेकं कारणं तत् साधारण कारणं, यथा कालादि । यदा. तस्यैव कालादेः साधारणकारणत्वेनाऽभिप्रेतस्य विशेष कार्य प्रति कारणताप्र दयते, तदा तस्य साधारणत्वं हीयते, असाधारणत्वं चाऽऽपन पद्यते' इति प्रश्रकर्तुराशयः ।। ५ 'अन्यथा' प्रवेशोनवस्था स्यात्, खे० ॥ ६ “ ” एतच्चिनान्तर्गतः पाठः खे० नास्ति । ७ 'श्रृणुत' खे० ॥ ८ 'श्रृणुत' खे० ॥ ९ 'सकलकार्य' खे० ॥ १० ‘एवं च' खे०।। ११ गृ(य)हणं' खे०॥ १२ 'भवति, अब० ' खे०॥ १३ “ ” एतच्चिनान्तर्गतः पाठः खे० नास्ति ।। १४ 'अवविक्रियासमवायिकारणस्य' इत्युपरि क्रियायाः समवायिकारणं तस्य' इति टिप्पणी खे० प्रतौ वर्तते ॥ १५ तस्यैव' इत्युपरि 'तस्यैव-वस्तुने (न) रे (ण) व, यद्वस्तु' इति टिप्पणी खे० प्रती कृता ।। १६ 'आतिमत्त्वाच्च' खेल। '१७ कारणत्वं' खे० ।। १८ अत्र खे० प्रतावियं टिप्पणः :- असमवायिकारणे तद्भिन्नत्वं नाम ज्ञानभिन्नत्वं विशेषणं देयं, तथा ज्ञानभिन्नं समवायि-भिन्नं समवायि सदृशं यत्कारणं तदपमायिकारणं" इति ।। १९ 'पूर्व' खे० ॥ २० 'सम्बंधेन' पद खे० नास्ति ।। २१ अत्र 'तर्हि एवमुच्यते 'संयोगेन घटवद्भूतल' मिति ज्ञानं 'संयोगेन घटाऽभाववद्भूतल' मिति ज्ञानं प्रति प्रतिबन्धकमिति" इत्यधिकः पाठः खे० प्रतौ वर्तते । स एव समीचीनः प्रतिभाति ॥ २२ 'यतितं खे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy