SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ वीर स्तवनम् * डा. पन्नालाल साहित्याचार्य, सागर अगाधे भवाब्धौ पतन्तं जनं यः समुद्दिश्य तत्त्वं सुखाढ्यं चकार । दयान्धिः सुखाब्धिः सदा सौम्यरूपः स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।। 1।। विदग्धोऽपि लोकः कृतो येन मुग्धः स कामः प्रकामं रतज्चात्मरूपे । न शक्तो बभूव प्रजेत् मनाङ यं स वीरः प्रवीरः प्रमोद प्रदद्यात् ।।2।। यदीयं प्रवीर्य हि बाल्येऽपि देवो धृताहीन्द्र रूपो न किञ्चिद् विवेद । प्रमोदस्वरूपस्त्रिलोकीप्रभूपः स वीरः प्रवीर प्रमोदं प्रदद्यात् ॥3॥ जगज्जीवघातीनि घातीनि हत्वा हतान्येव लेभे परं ज्ञानतत्त्वम् । अलोकं च लोकं व्यलोकीदथो यः स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।4।। स शिष्यः स विप्रो गुरुर्गोतमो यं समासीनभाराद् विलोक्यैव नूनम् । मदं भूरिमानं मुमोच स्वकीयं स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।5।। महावीर जयन्ती स्मारिका 77. 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014023
Book TitleMahavira Jayanti Smarika 1977
Original Sutra AuthorN/A
AuthorBhanvarlal Polyaka
PublisherRajasthan Jain Sabha Jaipur
Publication Year1977
Total Pages326
LanguageHindi, English
ClassificationSeminar & Articles
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy