SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 14. हरिभद्रः शास्त्रवार्ता समुच्चय 470, 471 15. विना प्रमाणं परवन्नशून्यः स्वपक्षसिद्धः पदमश्नुवीत । कुप्येत्कृतान्तः स्पृशते प्रमाण महो सुदृष्टं त्वदसूयिदृष्टम् ।। मल्लिषेणः स्याद्वाद मंजरी 11 16. उक्त विहाय मानं चेच्छून्यताऽन्यस्य वस्तुनः । शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः ।। शास्त्रवार्ता समुच्चय 473 17. वही 474 18. वही 475 19. किं च स्वामोपदेशेनैव तेन वादिनः शून्यवादः प्ररूप्यते इतिः स्वीकृतमागमस्य प्रामाण्यमिति कुतस्तस्य स्वपक्ष सिद्धिः ? प्रमाणमङ्गीकररमात् ! कि च प्रमाणं प्रमेयं विना न भवतीति प्रमाणाऽनङ्गीकरणे प्रमेयमपि विशीर्णम् । ततश्चास्य मूकतैव युक्ता न पुनः शून्यवादो पन्यासाय तुण्डताण्डवाडम्बरं; शून्यवादस्यापि प्रमेयत्वात् ॥ -स्याद्वाद मंजरी 1/145 20. मल्लेिषण : स्याद्वाद मंजरी पृ० 145-147 21. स्याद्वाद मंजरी पृ. 147-149 22. वही पृ० 149-150 23. वही प० 150 24. वही पृ० 151 25. वही पृ० 151 26. स्याद्वाद मंजरी पृ० 151 सूक्ष्मान्तरित दूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनु मेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ।। -समन्तभद्रः प्राप्तमीमांसा 27. स्याद्वाद मंजरी पृ० 151 28. वही पृ० 152 29. ततश्च नासन्न-सन्न सदसन्त चाप्यनुभयात्मकम् । चतुष्कोटिविनिमुक्तं तत्वमाध्यमिका विदुः इत्युन्मत्तभाषितम्। -स्थाढाद मंजरी पृ० 152 महावीर जयन्ती स्मारिका 77 1-81 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014023
Book TitleMahavira Jayanti Smarika 1977
Original Sutra AuthorN/A
AuthorBhanvarlal Polyaka
PublisherRajasthan Jain Sabha Jaipur
Publication Year1977
Total Pages326
LanguageHindi, English
ClassificationSeminar & Articles
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy