SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ भारतीयचिन्तनपरम्परायां नूतनदर्शनस्य __ सम्भावना ? पण्डितराजराजेश्वरशास्त्रोद्राविड नानाशास्त्रार्थनिष्पन्ना मतिः स्याच्छतधारिणी। संशयच्छेदनः शिष्यहिताधानार्थदर्शनः । वर्ण्यते चित्तसन्तोषाद्विदग्धव्यवहारतः॥ इति भावप्रकाशनोक्तपद्ये सन्मतिभावकार्यतया शिष्यहिताधानार्थदर्शनमुक्तं 'तदेव दर्शनपदार्थ इति मम मतम् । एतत्समानार्थकमेव-- "अपूर्वप्रतिभानं स्यान्मतिस्तां तु विभावयेत् । अन्वयव्यतिरेकोत्थैः प्रत्ययः शास्त्रचिन्तनः ॥ ऊहापोहंश्च विविधरथ तामनुभावयेत् । सन्देशचतुराद्यश्च करैरुत्क्षेपणंभ्रुवोः ॥ नानाशास्त्रार्थविषयः शिष्याणामुपदेशनः । सांख्यौ प्रत्ययावूहापोहो विधिनिषेधयोः ॥” इतिसङ्गीतरत्नाकरवाक्यमस्ति। अतः एतादृशमतिभावो गुरु विना न सम्भवतीत्यर्थाद्गुरुभक्तिःप्राप्ता। "विवेकश्रुतिसम्पत्तिगुरुभक्तितपस्वितासिद्धार्थं विवेकश्रुतिसम्पत्तिगुरुभक्तितपस्विताख्यव्रतचतुष्टयं यावज्जीवमहं करिष्ये।' इति सङ्कल्प एव धृतिभाव इति "विवेकः श्रुतिसम्पत्तिगुरुभक्तिस्तपस्विता। एते विषयभावेन करणत्वेन च स्थिताः ॥ परिसंवाद-३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014014
Book TitleBharatiya Chintan ki Parampara me Navin Sambhavanae Part 2
Original Sutra AuthorN/A
AuthorRadheshyamdhar Dvivedi
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1983
Total Pages366
LanguageHindi, English
ClassificationSeminar & Articles
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy