SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 330 Multi-dimensional Application of Anekāntavāda ३. अम् गत्यादिषु भ्वादिगण । ४. स्यादिति अनेकान्तद्योतकम् अव्ययम् ततः स्याद्वादः अनेकान्तवाद: नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम् इति वाक्य, स्याद्वादमंजरी, पृ० १५ सर्वनयात्मकत्वाद् अनेकान्तवादस्य। यथा विशकलितानां मुक्तामणीनाम् एकसूत्रानुस्यूतानां हारव्यपदेश:....... नयानां स्याद्वादलक्षणसूत्र-प्राक्तानां श्रुताख्यप्रमाणव्यपदेशः।। स्याद्वादमंजरी, पृ० २३६, अष्टसहस्री कारिका १०५, प्र० ३६१, स्याद्वादिनो नाय तवैय युक्तंऽनैकान्तदृष्टेः त्वमतोऽसि शास्ता । स्वयंभूस्तोत्र कारिका १४ । वही - पृ० २३६ ६. श्रमण संस्कृति का विकास एवं विस्तार -डॉ० पुष्यमित्र (अमर भारती, मार्च अप्रैल १९७१) ७. स्थानांगसूत्र, स्थान ३ अन्ययोगव्यवच्छेद-द्वात्रिंशिका-५ यस्य सर्वत्र समता नयेषु तनयेष्विव । तस्याऽनेकान्तवादस्य क्व न्यूनाधिकशेमषी ।। तेन स्याद्वादमालम्ब्य सर्वदर्शनतुल्यताम् । मोक्षोदेशा विशेषण, यः पश्यते स शास्त्रिवत् ।। माध्यस्थ्यमेव शास्त्रार्थों येन तत्वार सिद्धयति ।। स एव धर्मवादः स्यादन्यद् बालिशवम॑नम् ।। माध्यस्थसंहितं ह्येकपदज्ञानमपि प्रभा । शास्त्र कोटिपृथैवान्या तथा चोक्तं महात्मना ।।' ज्ञानसारः, उपाध्याय यशोविजय १०. सन्मतितर्क- ३/६६ ११. लोकतत्त्वनिर्णय -३८ १२. उपाधिभेदोपहितं विरुद्ध नार्थेष्वसत्वं सदवाच्यते च इत्यप्रबध्यैव विरोधमीता ....।।२८।। स्याद्वादमंजरी-श्लोक २८, पृ० १९५ १३. प्रत्याक्षादि प्रमाणेन अनन्तधर्मात्मकस्यैव सकलस्य प्रतीते..........। षड्दर्शन समुच्चय, पृ० ३२९ १४. ब्रह्मसूत्रशांकरभाष्य- २/२/३३ १५. ब्रह्मसूत्रशांकरभाष्य- २/२/३३ १६. भारतीय दर्शन : पं० बलदेव उपाध्याय, पृ० १७३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014009
Book TitleMultidimensional Application of Anekantavada
Original Sutra AuthorN/A
AuthorSagarmal Jain, Shreeprakash Pandey, Bhagchandra Jain Bhaskar
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages552
LanguageEnglish, Hindi
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy