SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ 451 । विवेयणं। वणप्फदी-विण्णाणस्स इये आगमा महच्च-पुण्णा। (६) आचार-विचार-दिविणा इमे आगमा उक्किट्ठा संति। आचार-सुद्धी वियार-सुद्धी अप्पसुद्धी इंदियणिग्गहो मणणोगो वयजोगो कायजोगो। __ (७) इच्छा परिणामो, वासणा-णियंतणं मुसाविरमणो। अहिंसाधम्मो संजमधम्मो तवो धम्मो चारित्तधम्मो। धम्मो दया विसुद्धो। रयणत्तय- धम्मो, वत्थुसहावो धम्मो वि। (८) संपुण्ण-सक्किईए इमे आगमा पमाणिगा वि। इमे सब्बे सव्वण्हु-वयणं पुण्ण-पमाणिगा परोप्परविरोह-रहिया सव्व-मण्णा सव्व-पुज्जा सव्व-समादरिणिज्जा वि। ___(९) इमे अत्थि धम्म-अत्थ-काम-मोक्खस्स पमुह-गंथा। गंथं तुट्टेति छिंदेति राग-दोस-मोहत्था सिंखिलाणं च। (१०) णाण-विण्णाणस्स इमे आगमा दो सहस्स छस्सए (२६०० मासं पच्छा) वि अणुसंधाण-दिट्ठिणा महच्चपुण्णा। अणेग-सोह-पबंध-जुत्ता एगेग-आगमो। सोरसेणी आगम-साहिच्चो__ पुरा. साहिच्चो-धक्खंडागमो, कसायपाहुडो, धवला-महाधवलादी। कुन्दकुंदस्स साहिच्चो - पाहुड-साहिच्चो (१) पंचत्थि कायो (२) समयसारो (३) पवयणसारो (४) णियमसारो (५) वारसाणुवेहा (६) अट्ठ-पाहुडो (७) दसभत्ती। (ग) जइ-उसहस्स साहिच्चो (१) तिलोयपण्णत्ती- जिणसिद्धंत – पुराण - पुरिसाणं इइवुच्च महापबंधो महाहियार-विभूस-गंथो। (घ) वट्टकेरस्स मूलाचारो - समण-समणीणं च आचार चूला गंथो। (च) सिव-आइरियस्स भगवई आराहणाए अत्थि सल्लेहणा समाहिमरणं संथारं च। (छ) कत्तिगेयाणु.वेक्खास्स सामिकुमार-कत्तिगेयो अत्थि। जस्सिं अत्थि अब्धुवासरण-संसार-एगत्तादिभावणा। बारहभावना अज्झप्पप्पहाण भावना। (ज) आइरिय-सिद्धंत चक्कवट्टी णेमिचंदस्स साहिच्चो।- (१) गोम्मटसारो (२) तिलोयसारो (३) लद्धिसारो (४) खवणासारो (५) दव्वसंगहो। (झ) सिद्धसेणस्स रयणा ‘सम्मइ-सुत्तं' (ट) णयचक्को अत्थि माइल्ल धवलस्स। (ठ) धम्मरसायणं सावयपण्णती, सावयधम्मविही, समत्तसत्तरि उवासयज्झयणं। पागिद- भासा- एवंधाणि – पागिद-भाषाए अणेगाणि पबंधाणि संति। पबंधेसु महाकव्वाणि खंडकव्वाणि चरित्रकव्वाणि कहा-सट्टग-णाडगा थुई-थवो छंद-कव्वाणु सासणाणि विहिहाणि कव्वाणि। पागिद-कव्वाणं वग्गीकरणं(क) सत्थीय महाकव्वं (ख) खंडकव्वं (ग) चरित्त-कव्वं च। सब्वे अत्थि सग्ग-बद्धाणि कव्वाणि। कहावंधत्तजुत्तर छंदोबद्धता समाहि या। महाकव्वं पबंध खंडकव्वं चरित्तकव्वं सेडबंधो (पवरसेणो) कंसवहो (रामवाणिवादो) पउमचरिय (विमलसूरि) (रावणवहो) गउडवहो (वाक्पतिराज) उसाणिरुद्धो (रामवाणिवादो) सुपासणाहचरियं (लक्खमणगणि)
SR No.012084
Book TitleShekharchandra Jain Abhinandan Granth Smrutiyo ke Vatayan Se
Original Sutra AuthorN/A
AuthorShekharchandra Jain Abhinandan Samiti
PublisherShekharchandra Jain Abhinandan Samiti
Publication Year2007
Total Pages580
LanguageHindi
ClassificationSmruti_Granth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy