SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ 4491 HA [34] जिणागम-साहिच्च-सरही डॉ. उदयचन्द्र जैन भार हिज्ज - साहिच्चहस्स परंपरा अच्चंत पुरा आसी। सो अक्खर-विण्णाणअवेक्खाए विसालो हिमगिरिठव विराडो वित्थिण्णो वि। तस्स अत्थ-गरिमा गारव-मंडिया विविह-अलंकरण - विहूसिया सहत्थ-गुण-संहिदा। सो गुरुतरो महत्तरो वि। साहिच्चो साहिच्चो होदि। जो सम्मं हिदं कुणेदि सव्वाणं च। जो सद्-गुणं पडिणएदि सव्वेसिं सो साहिच्चो। तत्तो वि परंपराए दिद्दिणा सो अत्थि दुविहा- (1) वेदिगसाहिच्चो (2) समण-साहिच्चो। समण-साहिच्चे जिण-साहिच्चो बुद्ध-साहिच्चो। तेसुं चं समण-साहिच्चस्स जिणागम-मण्ण-साहिच्चं च संक्खित्त-विवरणं अहं आवस्सगो महाजोगेण सह। जिण परंपरा - साहिच्चो - जिण-परंपरा अइ पुरा परंपरा अत्थि। आदि पुरु- । आदि-तित्थयरो पढमो तित्थयरो इमाए परंपराए। अंतिम-तित्थयरो अत्थि बढ़माणो महावीरो चदुविंस - तित्थयरो। अरहंत-भासियत्थं गणहर देवेहिं गंथियं सम्म। तित्थयरा अत्थं भासइ, गणहरा णिउणं सुत्तं गंथंति। सुत्त-बद्धं कुर्वेति। तित्थयराणं अत्थस्स अत्थागमो अत्थि, गणहराणं सुत्ता भासेंति अणंतरागमो आगमोत्थि अत्थो वि सुत्तो वि। सो अत्थागमो य सुत्तागमो य। पागिद-कब-साहिच्चो-कालखंडस्स दिविणा पागिद-भासा-साहिच्चो अत्थि(1) पुराकालो [ ई.पू.600 100ई पेरंतं ] (2) मज्झ-कालो [ ईसण-101-800 पेरंतं] (3) आहुणिग-कालो [ई 800-1600 तहा 1600-2100ई पेरंतं ] भासा- विसिट्ठ - दिट्ठिणा - (1) अद्धभागही कब-साहिच्चो। (2) सोरसेणी भासाकव्वसाहिच्चो। (3) महारट्ठी-पागिद-भासा कव्व-साहिच्चो। (4) णाडग-साहिच्चो। (5) मागही साहिच्चो।
SR No.012084
Book TitleShekharchandra Jain Abhinandan Granth Smrutiyo ke Vatayan Se
Original Sutra AuthorN/A
AuthorShekharchandra Jain Abhinandan Samiti
PublisherShekharchandra Jain Abhinandan Samiti
Publication Year2007
Total Pages580
LanguageHindi
ClassificationSmruti_Granth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy