SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ પ્રશસ્તિ गूर्जरराष्ट्रस्योद्योगप्रधानायोमहमदाबाद महानगर्या निजपरिचर्या संसर्गसपर्यापर्यासक्तमनसाऽध्ययनाध्यापन - चित्रचित्रण- प्रन्थपालन - ग्रन्थलेखन - दैनिक साप्ताहिक - मासिकादिपत्रसम्पादन- समाज - समुद्धरण- मुद्रणयन्त्रालयसञ्चालन ायुर्वेदविद्यावगाहनप्रभृतिभिर्नैकविधं ज्ञानार्जनमाहितम् । ૧૭ शतावधान-नैपुण्य-प्राप्तिपूर्वकमनितरसाधारण साहससाध्यान् पादचारप्रवासान् विधाय निखिलोऽप्याह्लादितः स्वभुजोपार्जितज्ञानगरिमकन्दलितेन यशः स्तोमसोमोदयेनात्मीयवर्गों ऽभिभावकवर्गों धर्ममर्मज्ञवर्गश्च । मध्येकालमापतितमापदामुत्पातच तपःसाधनया पराकृत्य प्रतप्तकार्तस्वरभास्त्ररया भव्यमावनया माहमय्यां 'जैनसाहित्यविकासमण्डलसंस्था ' माश्रित्याष्टाङ्गविवरणीं प्रतिक्रमणसूत्रस्य प्रबोधटीकामाटीकयद्भिर्भवद्भिर्भूरिशः समज्यासमाश्रयणपुरस्सरं धर्मज्ञानं विश्राणितम् । सौवर्णिकानि चन्द्रकाणि, प्रशस्तिपराणि हृद्यानि पद्यानि ससम्मानं समर्पिता - न्युपायनानि, वाक्यंपुष्पोपहाररूपाणि नानाऽभिनन्दनपत्राणि च तत्प्रमाणायालम्भवन्त्यद्यापि । धर्म - समाज - राष्ट्र - सेवा हेवाकिनः सदुपासनाप्रवणाः ! इत्थं प्रतिभाया दार्पणिके प्रासादे परितः प्रस्फुरन्तीनां भवतां मूर्तीनां प्रतिष्ठापने 'क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम्' इति कालिदासोक्त्यनुसारमेव भवतां सर्वेषां कल्याणकर्मणां मूलकारणं श्रीमत्सहधर्मचारिणी पातिव्रत्यपरायणा ऽ खण्डसौभाग्यवती श्रीमती चम्पा बहे - नामिधाना निश्चितं वन्दनीयतां प्राप्नोति, यम्याः किल धर्मनिष्ठा - तपश्चर्या ऽ हर्निशसेवा सत्प्रसादेन सकलं सम्पन्नम् । किञ्च तासु मूर्तिषु विभासितं भवतां प्रत्येकं भिन्नभिन्नं व्यक्तित्वं कृतित्वञ्च वीक्षमाणैरिदमनुसन्धातुं न पार्यते यत्कतमा मूर्तिरेतासु कतमस्मिन् प्रकरणे न्यूनाऽस्तीति ? यतः श्रीमद् भिर्जिनधर्मप्रतिपादकानां ग्रन्थानां लेखनेन चरितावलीनामाकलनेन स्वयं राष्ट्रियान्दोलनका - लेषु राष्ट्रियतासंरक्षणाय विविध सेवाकार्यसम्पादनेन समस्तस्यापि संसारिणः कल्याणाह्निककर्मार्पणभावनया च सकलोsपि स्वजीवनस्य कोणः प्रपुष्टो विहितः । साम्प्रतञ्च - 'बहुशास्त्रकथाकन्थारोमन्थेन पृथैव किम् ? । अन्वेष्टव्यं प्रयत्नेन, तज्ज्योतिरान्तरं सदा ||" इत्यनुसारं भगवत्याः श्रीपद्मावत्याः निरन्तरोपास्तिपूर्वकं 'प्रज्ञा प्रकाशनमन्दिर' - माध्यमेनाध्यात्मिकग्रन्थानां प्रणयनं प्रारब्धं विद्यते । तत्र हि क्रमशो - नमस्कारमन्त्रसिद्धि - महाप्राभाविक - उपसर्गहरस्तोत्र - जिनोपासना - महावीरवचनामृत-सङ्कल्पसिद्धि-मन्त्रविज्ञान- मन्त्रचिन्तामणि - प्रभृतिग्रन्थरत्नानि प्रकाशितानि । अद्यतने चास्मिन्नवसरे तस्या एव ग्रन्थपरम्परायाः प्रसूनमालिकायां मध्यप्रसूनायितस्य 'मन्त्र दिवाकर' ग्रन्थस्य प्रकाशनं भवति तदस्ति परमप्रसत्रास्पदम् । मन्त्र - तन्त्र - यन्त्र - योगादिशास्त्रेषु न भवति सामान्यानां जनानां प्रवेशः । भाषाभावादिकाठिन्यमुपढौकयन्ति प्रायेण च तद्विषयकाणि पुस्तकानि । तदिदं विचिन्त्यैव जनसाधारणधोरण्यनुसारं गूर्जरगिरागुम्फितानि तानी - मान ग्रन्थरत्नानि लोकानां प्रबोधनाय, दुर्मतीनां शोधनाय, चञ्चलचेतोवृत्तीनां रोधनाय, सन्मार्गावलस्वायात्मोद्धरणाय च सत्यं सोपानपरम्परां सम्पादयन्तीति स्मारं स्मारं भवतां विलक्षणेन वैदुष्येणामिभूतान्तःकरणाः सहजसहजेन सरलसरलेन केनचिदन्तरात्मनः प्रहवीभावेन 'सरस्वती - वरदपुत्र:' 'मन्त्रमनीषी' चेति पदवीभ्यां सम्मानयामः समुपजोषमकारण करुणाकरणपरायण परमात्मानमभ्यर्थयामः सपरिच्छदानां भवतां सार्वदिक सार्वत्रिक - सार्वभौम माङ्गल्य येत्योम् । 3-3
SR No.012082
Book TitleShatavdhani Dhirajlal Shah Jivan Darshan
Original Sutra AuthorN/A
AuthorShantikumar J Bhatt, Ramanlal C Shah and others
PublisherDhirajlal Shah Sanman Samiti
Publication Year1975
Total Pages300
LanguageGujarati, Hindi, Sanskrit
ClassificationSmruti_Granth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy