________________
[४]
(ભારતના સુપ્રસિદ્ધ ૫૭ વિદ્વાન દ્વારા અપાયેલું સમ્માન-અભિનન્દનપત્રો
॥ ॐ नमो भगवत्यै भारत्यै ॥ निरवविद्योद्यधुति-प्रयोतित-प्रतिभाविवस्वतां, सनय-विनय-विवेक-सेकसंस्कृत-धिषणानां, मुविचार-सञ्चार-चातुरी-चामीकर-चमत्कृत-कृतिमज्जनानां,
सम्पादित-सच्छात्र-पाथोनिधि-निमज्जनाना, 'शतावधानि-साहित्यवारिधि... गणितदिनमणि-अध्यात्मविशारद'-प्रभृतिविरुदालङ्कृतिविलक्षणानाम्, .
पण्डित-धीरजलालशाह-महानुभावानां
___ सम्मानाभिनन्दनपत्रम् परमादरणीयाः शब्दब्रह्मोपासनापरायणाः !
अद्यास्मिन् निरवधिपुण्यप्रचयोपलभ्ये सदिभ्यजनप्रलोभ्ये 'मन्त्रदिवाकर'-ग्रन्थरत्नप्रकाशनोत्सव-प्रसरावसरे नानाविधमानास्पदानां तत्रभवतां भवतां पुरःसमुपस्थितविशिष्टानां सद्गुणिगणगोष्ठीगरिष्ठानां शिष्टानामिष्टतमं धन्यवादस्तवस्तबककरम्बितं वास्तवं वस्तुजातं किञ्चिच्छाब्दमुपायनमिदं प्रस्तोतुकामा अमन्दानन्दतुन्दिलतामनुविन्दामः।
___ यतो हि सत्यमेव भगवत्याः सरस्वत्या वरदपुत्रतां प्रतिपन्नानां भवतां जनुष आरम्भादद्य यावदनवरतमहमहमिकया गुणनिकरैरलं कारं कारमासादितं सौहार्दमार्दवं हार्दम् । सन्ततसत्संस्कारप्रसवित्री पवित्रा च भवदीया लेखिनी त्रिशताधिकान् ग्रन्थान् विरच्याद्यापि तथैव तारुण्य दधाति, क्षणे क्षणे च नवतां काङ्क्षन्ती कामप्यनिर्वचनीयां रचनामुपनिनीषन्ती पुरोमवत्येव । तदिदमस्ति भवतां कल्याणकल्पवल्लीप्रफुल्लसत्फलप्रवर्षणसमुज्जीवितसत्कर्मणामसंशयं समुल्लसितं किमपि विमलं फलम् । विद्या-विनय-विवेक -सौशील्य-समधिष्टिताः श्रीमन्तः !
"विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः" इति महाकविकालिदासोक्तं धीर-निरुक्तं सत्यापयितुमेव भवत्पूज्याभ्यां पितृभ्यां 'मणिबहेन-टोकरशी'भ्यां सकललोकलाल्ये बाल्ये वयसि भवन्तः 'श्रीधीरजलाल' इत्यभिधानेन सभाजिताः किं वा वणिजामन्त्रवाये सम्भूतोऽप्ययं धियां रजसामितस्तत आपतितानामपाकरणपूर्वकं सद्गुणानां सङ्ग्रहणे संवरणे परिष्करणे परिस्तरणे पुरस्करणे च पाटवं सन्धार्य तेषां लाने-आदाने, अलाने-दाने च निपुणो भविष्यतीति सश्चिन्त्यैव यथार्थनाम्ना ऽ ऽ म्नाताः । तामेवेमामारभटी सफलयितुं सौराष्टेषु स्वीयायां जन्मग्रामटिकायां (दाणावाडा) दानवाटिकायां प्रारम्भिकशिक्षणमासाद्य